2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऑस्ट्रेलियादेशे कलाकाराःमोनिका लोहानमोनिका रोहनस्य (१९९०-) चित्राणि ईथर-परलोकत्वस्य भूमिगत-वास्तविकतायाः च संयोजनं कुर्वन्ति । ग्रामीणदक्षिण-पूर्व-क्वीन्सलैण्ड्-देशे स्वस्य बाल्यकालात्, १९ शताब्द्याः उपन्यासानां आन्तरिक-आकांक्षाभ्यः च प्रेरिता मोनिका रोहनः आत्मचित्रस्य रहस्यपूर्णरूपेण आत्मकथात्मकविधायाः चिन्तनं करोति
रोहनः पात्राणां विविधाः भावात्मकाः भूमिकाः, शारीरिकस्थितिः च व्यक्तं कृत्वा स्वकल्पनाम् स्वतन्त्रतया धावितुं अनुमन्यते स्म । सा अन्तरिक्षस्य उपयोगं आकर्षकचित्रकलायन्त्ररूपेण करोति, स्त्रीविषयान् साहसिकपरिस्थितौ स्थापयति, अनन्ततया प्लवति वा पतति वा, आरोहणं वा शयनं वा, मृगया वा निगूढं वा
एतेभ्यः सावधानीपूर्वकं रचितेभ्यः कृतीभ्यः वयं लुओहानस्य स्वस्य परिवेशस्य प्रति संवेदनशीलतां, प्रतिमानस्य, प्रकाशस्य, वर्णस्य च प्रेम्णः दर्शनं कर्तुं शक्नुमः । रङ्गः स्पष्टं बनावटं धारयति, वस्त्रस्य, लसत्पत्राणां च अलङ्कारिकक्षमता दिवाप्रकाशजगतोः सज्जाः प्रतीकाः भवन्ति । तथापि तस्याः कार्ये किञ्चित् रोचकं वस्तु अस्ति, यत् प्रथमदृष्ट्या निर्दोषं विचित्रं च प्रतीयते यत् निकटतया अवलोकने एकान्तता, मानवीयं भंगुरता च नायकस्य चिन्ताजनकस्य आलस्यस्य उपरि छायां पातयन्ति इव
२०११ तमे वर्षे क्वीन्सलैण्ड्-कलामहाविद्यालयात् सम्मानेन स्नातकपदवीं प्राप्तवान् ततः परं लुओहानस्य कार्येण व्यापकं ध्यानं आकृष्टम् अस्ति । सा आर्किबाल्ड् पुरस्कारः (२०२० तथा २०१६), डोबेल् चित्रकलापुरस्कारः (२०१९), सनशाइनकोस्ट् कलापुरस्कारः (२०१८) सुल्मानपुरस्कारः (२०१७) इत्यादीनां प्रमुखपुरस्कारेषु अन्तिमपक्षे अभवत् २०१५ तमे वर्षे लुओ हानस्य कार्यं "गोमा क्यू" इत्यत्र प्रदर्शितम्, यत् क्वीन्सलैण्ड्-कलाकारानाम् एकः महत्त्वपूर्णः सर्वेक्षणप्रदर्शनः क्वीन्सलैण्ड्-कला-सङ्ग्रहालये (QAGOMA) आयोजितः आसीत्
तस्याः कार्यं कलाबैङ्कः, क्वीन्सलैण्ड् विश्वविद्यालयस्य कलासंग्रहालयः, QAGOMA, ब्रिस्बेन् संग्रहालयः, रॉकहैम्पटनकलासंग्रहालयः, ट्वीड् क्षेत्रीयदर्पणालयः, ग्रिफिथविश्वविद्यालयस्य कलासंग्रहालयः च सन्ति
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति