2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नताली पिकुलेट्(नथाली पिकोलेट्) १९६८ तमे वर्षे फ्रान्सदेशस्य अमियन्स्-नगरे जन्म प्राप्य चित्रकलायां अनुरागी कलाकारः अस्ति । तस्याः कलात्मकमार्गस्य आरम्भः चित्रकलायां असीमप्रेमेण अभवत्, येन सा अमियन्स्-नगरस्य इकोल्-डेस्-ब्यूक्स्-आर्ट्स्-इत्यत्र, अमीयन्स्-नगरस्य इकोल्-सुपीरियर-डी-डिजाईन्-इत्यत्र च अग्रे अध्ययनं कृतवती यद्यपि सा संक्षेपेण कला-इतिहासस्य अध्ययनं प्रति गतवती तथापि अन्ते सा कलासृष्टिं स्वस्य करियर-मार्गरूपेण चिनोति स्म । पेस्टल् चित्रकलायां सम्पर्कं प्राप्य सा स्वस्य कृते कलात्मकव्यञ्जनस्य उपयुक्ततमं मार्गं प्राप्य महिलाविषयैः सह सृजनात्मकं दिशां स्थापितवती
पिकुलेट् इत्यस्याः कलाकृतयः इटालियनचित्रकलायां गहनतया प्रभाविताः सन्ति, विशेषतः लियोनार्दो दा विन्ची इत्यस्य कृतीनां गहनं अध्ययनं कृत्वा तस्याः कलात्मकसाधनायाः दिशां सूचितवान् तस्याः पेस्टल्-कृतयः न केवलं तान्त्रिक-प्रदर्शनानि, अपितु स्त्रियाः आन्तरिक-जगत्, भावनां च प्रकाशयितुं सा प्रयुक्ता भाषा अपि सन्ति । तस्याः चित्रेषु प्रायः स्त्रीरूपाः, सुरुचिपूर्णाः च, मृदुमुखाः, गहननेत्राः च स्वकथां कथयन्तः इव चित्रिताः सन्ति
तस्याः पेस्टल्-प्रविधिः उत्तमः अस्ति, सा च वर्णस्य सूक्ष्मपरिवर्तनानि सजीवरूपेण व्यक्तुं समर्था अस्ति । सा पेस्टल्-गुणानां उपयोगेन भिन्न-भिन्न-वर्णानां मिश्रणं कृत्वा अद्वितीयं दृश्य-प्रभावं निर्मातुं कुशलः अस्ति । तस्याः कृतयः स्त्रियाः विविधतां जटिलतां च दर्शयन्ति, येन जनाः आत्मीयतां, भावुकतां च अनुभवन्ति ।
नताली इत्यस्याः कृतीनां अधिकं प्रशंसाम् कुर्वन्तु
पिकुलेट् इत्यस्य कलात्मकाः उपलब्धयः बहुधा स्वीकृताः सन्ति । २००५ तमे वर्षे फ्रेंच-बैस्टिलिस्ट्-सङ्घस्य "कला-मास्टर" इति नामाङ्कनं प्राप्तवती, २०१८ तमे वर्षे च पेरिस्-नगरस्य ग्राण्ड्-पैलेस्-इत्यत्र आयोजिते "आर्ट्-राजधानी"-सैलोन्-इत्यत्र प्रथमं पुरस्कारं प्राप्तवती एते सम्मानाः तस्याः असाधारणकौशलं, पेस्टल् कलाजगति योगदानं च प्रकाशयन्ति ।
नताली पिकुलेट् इत्यस्याः कलाकृतयः न केवलं फ्रान्स्देशे बहुधा प्रशंसिताः सन्ति, अपितु अन्तर्राष्ट्रीयकलामञ्चे अपि स्थानं धारयन्ति । तस्याः कार्याणि अनेकैः संग्रहालयैः कलासंस्थाभिः च संगृहीताः सन्ति, विश्वे प्रदर्शनीषु च प्रदर्शिताः सन्ति । तस्याः कलात्मक-अन्वेषणेन, रचनात्मक-अभ्यासेन च समकालीन-कला-जगति नूतनानि दृष्टिकोणानि, प्रेरणानि च आगतानि सन्ति ।