2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
पावेलस्य प्रमुखाः क्रियाः प्रकाशिताः ।
अगस्तमासस्य १६ दिनाङ्के पूर्वसमये ब्लूमबर्ग् इत्यनेन विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् फेडरल् रिजर्वस्य अध्यक्षः जेरोम् पावेल् अद्यैव प्रमुखानां अमेरिकीबैङ्कानां मुख्याधिकारिभिः सह बन्दद्वारेण सभायां भागं गृहीतवान् तथा च परितः विवादं परिहरितुं फेडरल् रिजर्व् इत्यनेन सह सहकार्यं कर्तुं प्रोत्साहितवान् बाइडेन्।सर्वकारस्य हस्ताक्षरराजधानीपैकेजेन वर्षाणां कानूनीयुद्धं प्रारब्धम्।
पश्चात् पश्यन् गतवर्षस्य जुलैमासे अमेरिकीनियामकैः प्रकाशिता नूतना बैंकनियामकयोजनायां १०० अरब अमेरिकीडॉलराधिकमूल्यानां सम्पत्तिनां बङ्कानां कृते स्वपूञ्जी प्रायः १६% वर्धयितुं आवश्यकम् अस्ति परन्तु अद्यैव ज्ञातं यत् फेडरल् रिजर्व् इत्यनेन अन्येभ्यः नियामकसंस्थाभ्यः संशोधिता योजना दर्शिता, तथा च बैंकपुञ्जस्य वृद्धिः प्रारम्भिकस्य १६% तः ५% यावत् न्यूनीकृता भवितुम् अर्हति
विश्लेषकाः अवदन् यत् पावेल् इत्यनेन बन्दद्वारसमागमे उल्लिखिता संशोधिता योजना महत्त्वपूर्णं सोपानम् अस्ति, यस्य अर्थः अस्ति यत् अस्मिन् वर्षे अन्तिमसंस्करणं अन्तिमरूपेण न निर्धारितं भवेत्। अन्तिमयोजना तस्य प्रभावः च "नवबेसलविनियमानाम् अमेरिकीसंस्करणस्य" अमेरिकीनिर्वाचनस्य परिणामे निर्भरं भविष्यति ।
उग्रवार्ता
अगस्तमासस्य १६ दिनाङ्के पूर्वसमये ब्लूमबर्ग् इत्यनेन विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् फेडरल् रिजर्वस्य अध्यक्षः जेरोम् पावेल् अद्यैव प्रमुखानां अमेरिकीबैङ्कानां मुख्याधिकारिभिः सह बन्दद्वारेण सभायां भागं गृहीतवान् तथा च परितः विवादं परिहरितुं फेडरल् रिजर्व् इत्यनेन सह सहकार्यं कर्तुं प्रोत्साहितवान् बाइडेन्।सर्वकारस्य हस्ताक्षरराजधानीपैकेजेन वर्षाणां कानूनीयुद्धं प्रारब्धम्।
विषये परिचितजनानाम् अनुसारं पावेल् इत्यनेन जेपी मॉर्गनचेस् इत्यस्य मुख्यकार्यकारी जेमी डिमोन्, सिटीग्रुप् इत्यस्य मुख्याधिकारी जेन् वैन् इत्यादीनां बृहत्बैङ्कानां प्रमुखान् सूचितं यत् योजनायाः प्रमुखसंशोधनविषये जनसामान्यं टिप्पणीं कर्तुं अवसरः भविष्यति। अस्य सभायाः आयोजनं प्रमुखानां अमेरिकीबैङ्कानां कृते उद्योगसङ्गठनेन वित्तीयसेवामञ्चेन कृतम् आसीत् ।
नवीनतमप्रकाशनानाम् अनुसारं प्रमुखानां अमेरिकीबैङ्कानां मुख्यकार्यकारीणां पावेल् इत्यनेन पृष्टं यत् किं प्रमुखसंशोधनानाम् घोषणां कुर्वन् जनटिप्पणीं याचते सति फेडः अन्येभ्यः नियामकसंस्थाभ्यः स्वतन्त्रतया कार्यं करिष्यति वा इति।
केचन प्रतिभागिनः अवदन् यत् पावेल् इत्यनेन तेभ्यः एतादृशी धारणा त्यक्ता यत् फेडः नूतनविनियमानाम् परिवर्तनस्य घोषणायां अन्येभ्यः नियामकेभ्यः स्वतन्त्रतया कार्यं कर्तुं शक्नोति। पावेल् इत्यनेन बेसल्-सम्झौतेः कार्यान्वयनार्थं यूरोपीयसङ्घस्य नियमानाम् उल्लेखः कृतः, यूरोपीयसङ्घस्य संस्करणेन बङ्कानां समग्रपूञ्जी १०% वर्धयिष्यति इति दर्शितवान् ।
प्रस्तावितानां नूतनानां पूंजीनियमानां विषये पावेलस्य बङ्केभ्यः टिप्पणीः उच्चस्तरीयटिप्पण्याः इति वर्णिताः इति विषये परिचिताः जनाः अवदन्, यत् सः अन्तिमविनियमपर्यन्तं कथं योजनां करोति इति विषये केन्द्रितः, यत् नूतनसार्वजनिकनिवेशं प्राप्तुं अध्ययनं प्रकाशयित्वा च अंशतः सिद्धं भविष्यति प्रस्तावानां प्रभावस्य विषये।
पावेल् अमेरिकी-बृहत्-बैङ्कान् चेतवति स्म यत् पश्चात् मुकदमानां परिहाराय इदानीं फेड्-सङ्गठनेन सह विषयान् उत्थापयितुं अर्हन्ति इति ।
आपोषयति
स्मर्यतां यत् गतवर्षस्य जुलैमासे अमेरिकीनियामकाः परिवर्तनशीलानाम् अन्तर्राष्ट्रीयमानकानां प्रतिक्रियारूपेण तथा च हाले क्षेत्रीयबैङ्कसंकटस्य प्रतिक्रियारूपेण बैंकपूञ्जीआवश्यकतानां व्यापकपुनरीक्षणस्य प्रस्तावानां श्रृङ्खलां अनावरणं कृतवन्तः। प्रस्तावे १०० अरब डॉलरात् अधिकं सम्पत्तियुक्तैः बङ्कैः प्रायः १६% पूंजीवृद्धिः, अष्टसु बृहत्तमेषु अमेरिकीबैङ्केषु च प्रायः १९% पूंजीवृद्धिः अपेक्षिता अस्ति
प्रस्तावः दशकाधिकपूर्वं आरब्धस्य बेसलतृतीयसुधारस्य सम्बन्धी अस्ति, यस्य नाम "बेसेल् तृतीयस्य अन्त्यक्रीडा" इति अभवत् । समर्थकाः वदन्ति यत् एषः प्रस्तावः सिलिकन वैलीबैङ्कस्य, सिग्नेचरबैङ्कस्य च पतनेन उजागरितानां केषाञ्चन समस्यानां समाधानम् अस्ति।
परन्तु अद्यतने एव ज्ञातं यत् फेडरल् रिजर्व् इत्यनेन अन्येभ्यः अमेरिकी नियामकसंस्थाभ्यः संशोधिता योजना प्रस्तुता अस्ति यत् नूतना योजना बृहत् लेनदेनबैङ्कानां पूंजी आवश्यकतां महत्त्वपूर्णतया न्यूनीकरोति ५% पर्यन्तम् । एतेन कदमेन वालस्ट्रीट्-बैङ्कानां भारः महत्त्वपूर्णतया न्यूनीकरिष्यते ।
विषये परिचिताः जनाः अवदन् यत् नूतनं विधेयकं महत्त्वपूर्णविधानस्य प्रमुखान् भागान् पूर्ववत् करिष्यति, येषु भागाः अपि सन्ति येषां बृहत् व्यापारसञ्चालनयुक्तानां बृहत्बैङ्कानां कृते महत्त्वपूर्णाः शाखाः भवितुम् अर्हन्ति।
केचन विश्लेषकाः मन्यन्ते यत् एतस्य नीतिशिथिलतायाः अर्थः वालस्ट्रीट्-बैङ्कानां कृते विजयः भविष्यति, येषु गतवर्षस्य जुलैमासे प्रस्तावस्य घोषणायाः अनन्तरं तीव्रतमाः लॉबिंग्-क्रियाकलापाः आरब्धाः योजनायाः पर्याप्तसंशोधनेन पावेलस्य लक्ष्यं प्राप्तुं अधिकं सम्भावना वर्तते यत् राज्यपालमण्डलात् व्यापकसमर्थनं प्राप्तुं शक्नोति।
अस्मात् पूर्वं अमेरिकीबैङ्क-उद्योगसमूहैः तीव्रं लॉबिंग्-अभियानं आरब्धम् आसीत्, यत्र तर्कः आसीत् यत् नियामकानाम् आरम्भिकयोजना अमेरिकी-बैङ्क-उद्योगं न्यूनतया प्रतिस्पर्धां करिष्यति, गृह-व्यापार-ऋणं च न्यूनं किफायती करिष्यति इति
अमेरिकी-बृहत्-बैङ्कानां तर्कः अस्ति यत् कोऽपि पूंजी-वृद्धिः अयुक्तः यतः बङ्काः सुपूञ्जीकृताः सन्ति, ते न केवलं नूतन-कोरोना-महामारी-परीक्षां सहन्ते, अपितु नियमितरूपेण फेडरल्-रिजर्व-संस्थायाः वार्षिक-तनाव-परीक्षासु अपि उत्तीर्णाः अभवन् केचन प्रमुखाः बङ्काः मुकदमानां धमकी अपि ददति।
चरः
केचन टिप्पणीकाराः अवदन् यत् पावेल् इत्यस्य हाले एव प्रमुखानां अमेरिकीबैङ्कानां मुख्याधिकारिभिः सह बन्दद्वारेण कृता समागमः स्वस्य व्यक्तिगतप्रभावस्य उपयोगेन वालस्ट्रीट् तथा फेडरल् रिजर्व बोर्ड आफ् गवर्नर् इत्येतयोः विषये सहमतिः प्राप्तुं योजनायाः अन्तिमसमाप्तेः प्रचारार्थं च प्रयत्नः आसीत्
अस्मिन् वर्षे जुलैमासे काङ्ग्रेसस्य सुनवायीयां पावेल् अमेरिकीविधायकान् अवदत् यत् अमेरिकादेशेन बेसल-सम्झौतेन नियमानाम् अन्तर्गतं परिवर्तनं कर्तुं "अतिशयेन प्रगतिः" कृता अस्ति तथा च नियामक-अधिकारिणः नूतन-विनियमानाम् अन्तिम-पुनरीक्षण-निर्णयस्य "अतिसमीपे" सन्ति इति
पावेल् इत्यस्य मतं यत् नियामकाः "बेसेल् नियमानाम् नूतनस्य अमेरिकीसंस्करणस्य" विषये अधिकानि मतानि अन्वेष्टव्यानि । फेडः प्रासंगिकयोजनायाः संशोधितं संस्करणं निर्गत्य टिप्पणीनां कृते आग्रहस्य अवधिं याचते एषा आग्रहकालः प्रायः ६० दिवसाः भवति।
सः संशोधितप्रस्तावस्य आगमनात् पूर्वं अद्यापि किञ्चित् अन्तरं वर्तते इति बोधितवान् सः "बेसेल् सम्झौतेः नवीनविनियमस्य अमेरिकीसंस्करणस्य" योजनायाः सटीकसमायोजनं प्रकटयितुं न अस्वीकृतवान्, यत् २०२५ तमस्य वर्षस्य आरम्भे नूतनविनियमानाम् अन्तिमसंस्करणं सम्पन्नं करणीयम् इति "समीचीनं भवेत्।"
विश्लेषकाः वदन्ति यत् पावेल् इत्यनेन उल्लिखिता परिवर्तनयोजना महत्त्वपूर्णं सोपानम् अस्ति यत् अस्मिन् वर्षे अन्तिमसंस्करणं अन्तिमरूपेण न निर्धारितं भवेत् तस्य प्रभावः च... अमेरिकीनिर्वाचनस्य परिणामाः निर्भरं भवति। अस्य अर्थः अस्ति यत् अमेरिकीनियामकानाम् कृते अद्यापि बृहत् चराः सन्ति येन बैंकपुञ्जस्य सुधारः भवति ।
स्रोतः - दलाली चीन
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः - हे यु
प्रूफरीडिंग : गाओ युआन
दत्तांशनिधिः