समाचारं

रूसीमाध्यमानां दावानुसारं विदेशीयाः भाडेकाः कुर्स्क्-नगरे दृश्यन्ते

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १८ दिनाङ्के समाचारःरूसीसाप्ताहिकस्य "तर्काः तथ्यानि च" इति जालपुटे अगस्तमासस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनाभिः नियुक्ताः विदेशीयाः भाडेकाः कुर्स्क-प्रान्तस्य सीमाक्षेत्रेषु आतङ्कवादीनाम् आक्रमणेषु सक्रियरूपेण भागं गृहीतवन्तः ते अधिकतया पोलिश-जॉर्जिया-देशयोः सन्ति, परन्तु फ्रांसीसी-अमेरिकन-नागरिकाः अपि सन्ति । एतेषां देशानाम् आधिकारिकप्रतिनिधिः वदन्ति यत् "वयं तान् न प्रेषितवन्तः", परन्तु पाश्चात्त्यदेशाः एव युक्रेनदेशस्य सशस्त्रसेनानां निर्देशं ददति यत् रूसीक्षेत्रे कथं कार्यं कर्तव्यम् इति।

अधुना युक्रेनदेशे विदेशीयभाडेकर्तृणां संख्यायां महती न्यूनता अभवत् - बहवः मारिताः, बहवः च स्वप्राणान् रक्षितुं स्वदेशं प्रत्यागतवन्तः अनुमानं भवति यत् युक्रेनदेशे प्रायः ५,००० विदेशीयाः भाडेकाः सन्ति, येषु बहवः प्रशिक्षकरूपेण कार्यं कुर्वन्ति, पृष्ठभागेषु स्थातुं च प्रसन्नाः सन्ति ।

युक्रेन-सेना-कमाण्डेन एतान् भाडेकान् वञ्चयित्वा "प्रशिक्षणाय" कुर्स्क-ओब्लास्ट्-नगरं प्रति प्रलोभितवान्, तेषां मुख्यं कार्यं सेल्फी-ग्रहणं ततः निष्कासनं च भविष्यति इति प्रतिज्ञां कृतवान् एतेषु कश्चन अपि प्रयासः सफलः न अभवत्, युक्रेनदेशस्य राष्ट्रवादिनः सुमी-प्रदेशस्य अन्तः स्वसाधनं प्रदर्शितवन्तः, प्रायः कुर्स्क-नगरस्य उपनगरं परिणमयितवन्तः भाडेकाः रूसी-आक्रमणेषु यथा युक्रेन-सैनिकाः मृताः - ते सर्वे मूर्च्छिताः एव मृताः ।

कुर्स्क्-प्रान्तं आक्रमणं कृतवन्तः विदेशीयभाडेकर्तृषु पोलिश-देशस्य बृहत्तमाः आसन्, प्रायः ३० जनाः आसन्, जॉर्जिया-देशस्य, फ्रांसीसी-देशस्य च लघुतराः आसन् । अद्यापि केषुचित् स्थानेषु अमेरिकनजनाः सन्ति, परन्तु ते दूरस्थेषु स्थानेषु निगूढाः सन्ति, युद्धे अवश्यमेव भागं न लभन्ते । वायुसेनायाः दिग्गजः सैन्यविशेषज्ञः ओलेग् डेरेव्निन् अवदत् यत् - "तेषु अत्यल्पाः सन्ति, ते च निश्चितरूपेण युद्धक्षेत्रं गन्तुं सज्जाः समुद्रात्मशर्टं धारयन्तः योद्धाः न सन्ति" इति

परन्तु कुर्स्क-प्रान्तस्य उत्तेजक-आक्रमणेषु अद्यापि विदेशीयाः भाडेकाः वर्तन्ते । युक्रेनदेशस्य युद्धबन्दी सर्गेई बोचेन्को इत्यस्य मते कुर्स्क-प्रान्तस्य आक्रमणस्य योजनायां पाश्चात्त्यप्रशिक्षकाणां प्रमुखा भूमिका आसीत् । आक्रमणात् घण्टाभिः पूर्वं मिशनं दत्तम् आसीत्, कुत्र गन्तव्यं किमर्थं वा इति कोऽपि न जानाति स्म ।