2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाश्चात्त्यसैन्यसहाय्यात् यूक्रेनदेशं प्रति एफ-१६ युद्धविमानानाम् आगमनात् आरभ्य रूसदेशः सु-३०एसएम२ युद्धविमानानि अग्रपङ्क्तौ नियोजयति इति वार्ता अस्ति एषा क्रिया पाश्चात्त्यदेशैः युक्रेनदेशाय एफ-१६-युद्धविमानानि प्रदातुं प्रत्यक्षप्रतिक्रियारूपेण दृश्यते, तथा च सु-३०एसएम२-युद्धविमानं एफ-१६-युद्धविमानैः सह व्यवहारं कर्तुं रूसीसैन्यस्य "कलाकृती" इति अपि उच्यते
उभयम् अपि चतुर्थपीढीयाः यन्त्रस्य अस्ति
आँकडा मानचित्रम् : Su-30SM2 बहुउद्देश्यीयं द्वि-सीट्-युद्धविमानम् (स्रोतः: वैश्विकसंजालम्)
सैन्यपर्यवेक्षकः झाङ्ग ज़ुफेङ्ग् इत्यनेन उक्तं यत् सु-३०एसएम२ तथा एफ-१६ इत्येतौ चतुर्थपीढीयाः युद्धविमानौ स्तः, परन्तु सु-३०एसएम२ चतुर्थपीढीयाः विमानस्य परवर्ती मॉडलः अस्ति, एफ-१६ए/बी च प्रारम्भिकं प्रतिरूपम् अस्ति चतुर्थपीढीयाः विमानम् । समग्रप्रदर्शनस्य दृष्ट्या Su-30SM2 युद्धविमानं युक्रेनदेशेन प्राप्तं प्रारम्भिकमाडलस्य F-16 युद्धविमानं अतिक्रमति ।
झाङ्ग ज़ुफेङ्गः - सु-३०एसएम२ इति भारी युद्धविमानं सु-३०एसएम इत्यस्य आधारेण उन्नयनं कृतम् अस्ति, तस्य एवियोनिक्स प्रणाली, वायुवाहकशस्त्राणि च उन्नयनं कृत्वा सुधारिताः सन्ति । यतः Su-30SM2 युद्धविमानं त्रिपक्षीयविन्यासस्य, थ्रस्ट् वेक्टर् नोजलयुक्तस्य इञ्जिनस्य च उपयोगं करोति, अतः अतीव युक्तियोग्यम् अस्ति ।