2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १८ दिनाङ्के समाचारःजर्मन-समाचार-दूरदर्शन-चैनलस्य जालपुटे अगस्त-मासस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मन-अभियोजकाः बाल्टिक-सागरस्य अधः नोर्ड्-स्ट्रीम्-प्राकृतिक-गैस-पाइपलाइनस्य विध्वंसस्य सन्दर्भे एकस्य युक्रेन-देशस्य गिरफ्तारी-वारण्टं जारीकृतवन्तः पोलिशप्रधानमन्त्री डोनाल्ड टस्क् इत्यनेन १७ दिनाङ्के नोर्ड् स्ट्रीम् प्राकृतिकवायुपाइपलाइनप्रकरणस्य अन्वेषणविषये वक्तव्यं दत्तम्। सः सामाजिकमञ्चे लिखितवान्
२०२२ तमस्य वर्षस्य सितम्बरमासस्य अन्ते बहुविधविस्फोटैः बेइक्सी प्रथमद्वितीयपङ्क्तिप्राकृतिकवायुपाइपलाइनयोः क्षतिः अभवत् इति प्रतिवेदने उल्लेखितम् । अद्यपर्यन्तं कः विध्वंसं कृतवान्, पृष्ठतः च आसीत् इति अनुमानाः प्रचलन्ति । अस्याः रूस-जर्मन-सहकार्य-परियोजनायाः सदैव किञ्चित् विरोधः अभवत् - यावत् २०२२ तमस्य वर्षस्य फरवरी-मासे रूस-युक्रेन-सङ्घर्षः न प्रवृत्तः तावत् न । पोलैण्ड्देशः सर्वदा नोर्ड् स्ट्रीम् २ इत्यस्य निर्माणस्य विरोधं कृतवान् अस्ति ।
पोलिशराष्ट्रियसुरक्षासेवायाः निदेशकः जेसेक् सेवेरा इत्यनेन टस्क् इत्यस्य सन्देशस्य विषये एक्स इत्यत्र टिप्पणी कृता । "पोलैण्ड्देशे अस्मिन् विषये ठोसः सहमतिः अस्ति। येषां च उल्लिखिता अस्ति, तेषां कृते एषा दुर्वार्ता" इति सः लिखितवान्, स्माइली फेस् इमोजी अपि योजयित्वा।
जर्मन-माध्यमेषु १४ दिनाङ्के ज्ञापितं यत् पोलिश-अभियोजकाः शङ्कितेः कृते जर्मन-अभियोजकैः निर्गतं यूरोपीय-अवरोधपत्रं प्राप्तवन्तः । तदा सः पुरुषः पोलैण्ड्देशे निवसति स्म, परन्तु ततः स्वजन्मदेशं युक्रेनदेशं प्रति पलायितवान् इति कथ्यते । गिरफ्तारीपत्रस्य निर्गमनस्य अनन्तरं शङ्कितानां पलायनस्य अनन्तरं जर्मनीदेशे विध्वंसस्य अन्वेषणार्थं पोलिश-अधिकारिणां पूर्णसहकार्यस्य विषये प्रश्नाः उत्पन्नाः (वाङ्ग किङ्ग् इत्यनेन संकलितम्)