2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १८ दिनाङ्के समाचारःजर्मनीदेशस्य "Frankfurter Allgemeine Zeitung" इति जालपुटे अगस्तमासस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनीदेशेन स्वस्य सैन्यसहायतां युक्रेनदेशे एव सीमितं कर्तव्यम् आसीत् । जर्मनी-सङ्घीयसर्वकारस्य वर्तमानवित्तीयनियोजनानुसारं इतः परं अस्य कृते धनस्य आवंटनं न सम्भवति । अस्य कारणं प्रधानमन्त्रिकार्यालयेन वित्तमन्त्रालयेन च राजकोषीयतपः कार्यान्वितुं निर्णयः कृतः। यद्यपि पूर्वमेव सहायतायै अनुमोदिताः अधिकांशः आपूर्तिः अद्यापि वितरितः भविष्यति तथापि कुलाधिपतिः श्कोल्ज् इत्यस्य अनुरोधेन रक्षामन्त्रालयस्य अतिरिक्तानुरोधाः अनुमोदिताः न भविष्यन्ति। जर्मनीदेशस्य वित्तमन्त्री लिण्ड्नर् इत्यनेन अगस्तमासस्य ५ दिनाङ्के रक्षामन्त्री पिस्टोरियस् इत्यस्मै पत्रेण एतत् अनुरोधं प्रसारितम्।
समाचारानुसारं वित्तपोषणप्रतिबन्धः प्रभावी अभवत् । युक्रेनदेशस्य कृते स्थितिः शीघ्रमेव दुर्गता भवितुम् अर्हति, यतोहि अस्मिन् वर्षे युक्रेनदेशाय जर्मनीदेशस्य साहाय्यस्य उपयोगः योजनाकृतः अस्ति, २०२५ तमे वर्षे युक्रेनदेशाय सहायतायाः योजनाकृता उच्चसीमा ४ अरब यूरो अस्ति, परन्तु युक्रेनदेशाय अनुमोदितसाहाय्यस्य राशिः स्पष्टतया अतिक्रान्तवती अस्ति ऊर्ध्वसीमा । अधिकं साहाय्यं कर्तुं न शक्यते इति भावः । जर्मनीदेशः २०२६ तमे वर्षे युक्रेनदेशाय सैन्यसाहाय्यार्थं ३ अर्ब-यूरो-रूप्यकाणां विनियोजितुं योजनां करोति, २०२७ तमे वर्षे २०२८ तमे वर्षे च प्रतिवर्षं ५० कोटि-यूरो-रूप्यकाणां आवंटनं कर्तुं योजनां करोति, यत् अस्मिन् वर्षे धनस्य दशमांशात् न्यूनम् अस्ति
परन्तु वित्तमन्त्रालयस्य मतं यत् एतस्य अर्थः न भवति यत् जर्मनीदेशः युक्रेनदेशाय सैन्यसहायतां दातुं न शक्नोति। अगस्तमासस्य ५ दिनाङ्के लिण्डनर् इत्यस्य पत्रस्य अनुसारं सः जर्मनीदेशस्य युक्रेनदेशाय सहायतावित्तपोषणस्य आकस्मिकं महत्त्वपूर्णं च न्यूनीकरणं न अपेक्षते। इदं केवलं यत् भविष्ये एतत् धनं जर्मन-वित्तेन न वहितं भविष्यति, अपितु रूसी-केन्द्रीय-बैङ्कस्य जमेन निक्षेपात् आगमिष्यति |. युक्रेनदेशस्य मित्रराष्ट्रैः रूसीकेन्द्रीयबैङ्कनिक्षेपाणां प्रायः ३०० अरब डॉलरं जप्तम् । इटलीदेशस्य शिखरसम्मेलने सप्तसमूहेन निर्णयः कृतः यत् तस्य धनस्य व्याजस्य उपयोगेन कीव-नगरं कुलम् ५० अरब-डॉलर्-रूप्यकाणां ऋणं प्रदातुं शक्यते । इदानीं लिण्ड्नर् अपेक्षते यत् जर्मनीदेशः युक्रेनदेशीयानां कृते "स्वस्य सैन्यआवश्यकतानां प्रमुखभागस्य पूर्तये" धनस्य उपयोगं करिष्यति ।
यदि एतत् कर्तुं शक्यते तर्हि युक्रेनदेशः खलु किञ्चित्कालं यावत् जर्मनीदेशात् धनस्य आवश्यकता न भविष्यति इति अपि प्रतिवेदने उक्तम्। परन्तु जी-७-संकल्पः कार्यान्वितुं दूरम् अस्ति, कानूनानुसारं विवादास्पदः च अस्ति । प्रासंगिकाः अन्तर्राष्ट्रीयवार्तालापाः प्रचलन्ति। अस्मिन् वृत्तपत्रेण साक्षात्कारं कृतेषु जर्मनी-सर्वकार-मन्त्रालयेषु कश्चन अपि न जानाति स्म यत् धनस्य उपलब्धतायै कतिपयान् मासान् यावत् समयः स्यात् इति । यद्यपि प्रधानमन्त्रिकार्यालयः अस्मिन् विषये अतीव आशावादी अस्ति तथापि वित्तनीतिविशेषज्ञाः संशयिताः सन्ति ।
प्रतिवेदने मन्यते यत् जर्मनीदेशः भविष्ये युक्रेनदेशस्य साहाय्यार्थं रूसीधनस्य उपयोगं कर्तुं शक्नोति वा इति वक्तुं कठिनम्, परन्तु तदर्थं वित्तीयनिधिं अवश्यमेव न उपयोक्तुं शक्नोति। प्रभावः पूर्वमेव अनुभूयते। सूत्रेषु उक्तं यत् युक्रेनदेशे IRIS-T वायुरक्षाप्रणालीं प्रदातुं योजनायाः वित्तपोषणं न कृतम् यतः प्रतिबन्धः पूर्वमेव प्रचलति। (वाङ्ग किङ्ग् इत्यनेन संकलितम्)