2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव विश्वस्वास्थ्यसङ्गठनस्य (WHO) महासचिवः टेड्रोस् अधनोम घेब्रेयसुस् इत्यनेन उक्तं यत् आफ्रिकादेशे प्रसृतायाः वानरविषाणुमहामारीयाः उन्नयनं "अन्तर्राष्ट्रीयचिन्ताजनकजनस्वास्थ्य आपत्कालः" इति २०२२ तमस्य वर्षस्य जुलैमासात् परं द्वितीयवारं विश्वस्वास्थ्यविनियमानाम् अन्तर्राष्ट्रीयस्वास्थ्यविनियमानाम् उपरि वानरमहामारीविषये निर्धारितं उच्चतमस्तरस्य चेतावनी जारीकृता अस्ति
सम्प्रति वानरमहामारीक्षेत्रं काङ्गोदेशे अस्ति, यत्र अस्मिन् वर्षे १७,००० तः अधिकाः शङ्किताः प्रकरणाः ५०० तः अधिकाः मृताः च पञ्जीकृताः, यत् गतवर्षस्य समानकालस्य तुलने १६०% अधिकम् अस्ति
अस्मिन् वर्षे वानरस्य महामारी २०२२ तमे वर्षे च किं भेदः अस्ति ?
सम्प्रति वानरविषाणुः मुख्यतया द्वौ प्रकारौ स्तः, प्रकारः प्रथमः, प्रकारः २ च । प्रथमप्रकारः मुख्यतया मध्य-आफ्रिका-देशे तथा काङ्गो-बेसिन्-देशे प्रचलति अटीकाकृतानां जनानां कृते मुख्यतया बालकानां कृते मृत्योः दरः १०% यावत् भवितुम् अर्हति । महामारीयाः प्रसारः मुख्यतया संक्रमितवन्यजन्तुभिः सह सम्पर्कस्य, जनानां निकटसम्पर्कस्य च कारणेन भवति यत् प्रायः एकः व्यक्तिः संक्रमितः भवति ततः गृहं प्रत्यागत्य सम्पूर्णं परिवारं संक्रमयति
२०२२ तमे वर्षे द्वितीयप्रकारस्य तनावः प्रचलितः भविष्यति । द्वितीयप्रकारः मुख्यतया पश्चिमाफ्रिकादेशे प्रचलितः अस्ति, लक्षणं प्रथमप्रकारस्य अपेक्षया बहु मृदुतरं भवति, मृत्युदरः अपि बहु न्यूनः भवति, १% तः न्यूनः । तस्मिन् समये न केवलं आफ्रिकादेशे, अपितु सम्पूर्णे विश्वे अपि विच्छिन्नप्रकरणाः आसन्, यत्र यूरोप, अमेरिका, चीनदेशेषु च प्रतिवेदनानि आसन्, संक्रमिताः जनाः मुख्यतया समलैङ्गिकपुरुषेषु केन्द्रीकृताः आसन्, अतः अधिकांशजना: केवलं शृण्वन्ति, उत्तीर्णं च कुर्वन्ति स्म दूरं बहु चिन्ताम् अकुर्वन्।