2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कैप्शन/प्रोफेसर वू वेन्यु, फुडान विश्वविद्यालय से सम्बद्ध हुआशान अस्पताल के त्वचा विज्ञान विभाग के निदेशक
सोहु हेल्थ द्वारा निर्मित
लेखक |.झोउ यिचुआन
सम्पादक |
यदा केशक्षयस्य विषयः आगच्छति तदा वयं प्रायः चिन्तयामः यत् एतत् मध्यमवयस्कानाम् वृद्धानां च समस्या अस्ति वस्तुतः अधिकाधिकाः युवानः बालकाः अपि केशानां पट्टिकाः गम्यन्ते इति कारणेन चिकित्सालये आगच्छन्ति, यत् एलोपेसिया एरियाटा इति . फुडानविश्वविद्यालयेन सह सम्बद्धस्य हुआशान-अस्पतालस्य त्वचाविज्ञानविभागस्य निदेशकः प्रोफेसरः वु वेन्युः सोहू हेल्थ् इत्यनेन सह विशेषसाक्षात्कारे अवदत् यत् एलोपेसिया एरियाटा युवानां मध्यमवयस्कानाम् च मध्ये अधिकं प्रचलति, एतत् रूपं प्रभावितं करोति न तु केवलं मानसिकदशां प्रभावितं करोति , परन्तु किशोररोगिणां उपरि तस्य प्रभावस्य अवहेलना कर्तुं न शक्यते।
वू वेन्यु इत्यनेन विश्लेषितं यत् वयं यत् प्रायः "भूमध्यसागरीय" इति वदामः, अर्थात् वयसा सह केशरेखा निरन्तरं निवृत्ता भवति, तत् एण्ड्रोजेनिक-अलोपेसिया अस्ति, यत् मध्यमवयस्क-वृद्धेषु पुरुषेषु अधिकं भवति, तस्य आरम्भः मन्दः भवति, यदा तु क्षरणस्य मूलकारणम् areata इति रोगप्रतिरोधकशक्तिः असामान्यं भवति, यत् प्रौढाः अपि च शिशवः लघुबालानां च रोगेन पीडिताः भवितुम् अर्हन्ति, अपितु शरीरे सर्वत्र भ्रूः, पलकाः, वक्षःस्थलस्य केशाः इत्यादयः केशाः पतन्ति अत्यन्तं तीव्रप्रकरणेषु सर्वेषु शरीरे केशाः पतन्ति, यत् "alopecia universalis" इति कथ्यते ।
मानसिकतनावः अलोपेसिया एरियाटा इत्यस्य विकासे महत्त्वपूर्णः कारकः अस्ति