2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चतुर्मासानां अन्तरालस्य अनन्तरं अन्ततः अमेरिकीप्रतिनिधिमण्डलस्य प्रस्थानेन चीन-अमेरिका-देशयोः मध्ये महत्त्वपूर्णं संचारतन्त्रं पुनः आरब्धम् चीनप्रतिनिधिभिः सह सुचारुतया मिलितुं अमेरिकादेशः अस्मिन् समये महत्पदद्वयं पश्चात् कृत्वा चीनदेशस्य प्रति स्वस्य स्थितिं न्यूनीकृतवती ।
अमेरिकीराष्ट्रपतिः बाइडेन्
अधुना एव बाइडेन् प्रशासनेन वरिष्ठाधिकारिणां समूहः शाङ्घाईनगरं प्रेषितः, यत्र ते चीन-अमेरिका-वित्तीयकार्यसमूहस्य पञ्चम-समागमे चीन-प्रतिनिधिभिः सह भागं गृह्णन्ति |.
अमेरिकीपक्षस्य मते अस्य प्रतिनिधिमण्डलस्य नेतृत्वं अमेरिकीकोषविभागस्य अन्तर्राष्ट्रीयवित्तीयकार्याणां कोषस्य सहायकसचिवः नेइमान् करिष्यति। प्रतिनिधिमण्डलस्य सदस्येषु फेडरल् रिजर्व् इत्यस्य अधिकारिणः अन्याः च प्रासंगिकाः एजेन्सीः सन्ति । योजनानुसारं अमेरिकीप्रतिनिधिः चीनस्य जनबैङ्कस्य उपराज्यपालेन अन्यैः च चीनदेशस्य वरिष्ठाधिकारिभिः सह मिलति।
नेइमैन् इत्यनेन उक्तं यत् अस्मिन् वित्तीयसमागमे चीनदेशः अमेरिकादेशश्च वित्तीयस्थिरतायाः, सीमापारस्य आँकडानां, ऋणानां, भुक्तिनां च विषये विविधविषयेषु चर्चां करिष्यन्ति। तत्सह, आर्थिकतनावः भवति चेत् देशद्वयं यत् सुधारपरिहारं कर्तुं शक्नोति तस्य विषये अपि पक्षद्वयं संवादं करिष्यति।
अमेरिकी-माध्यमेन उक्तं यत् चीनदेशं प्रति प्रतिनिधिमण्डलं प्रेषयितुं अमेरिकी-देशस्य कदमः मुख्यतया चीन-अमेरिका-देशयोः मध्ये वर्धमानव्यापार-तनावयोः मध्ये पक्षद्वयस्य आर्थिकसम्बन्धस्य स्थिरतां अधिकतमं निर्वाहयितुम् अस्ति