2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेना रूसस्य कुर्स्क-प्रदेशे आक्रमणं कृतवती, अमेरिका-देशस्य पश्चिमयोः च समर्थनेन अस्थायीरूपेण कतिपयानि परिणामानि प्राप्तवती तथापि युक्रेन-देशेन कुर्स्क-नगरे द्यूतं कृत्वा विविध-मोर्चाभ्यः सैनिकाः नियोजिताः कुर्स्क् इत्यनेन युक्रेनदेशस्य सर्वेषां मोर्चानां सैनिकानाम् अभावस्य स्थितिः अपि स्थापिता अस्ति ।
युक्रेन-सेनायाः रूसस्य कुर्स्क-क्षेत्रे आक्रमणस्य १० दिवसेभ्यः अनन्तरं अगस्त-मासस्य १७ दिनाङ्के युक्रेन-राष्ट्रपतिः जेलेन्स्की इत्यनेन पुनः घोषितं यत् युक्रेन-सेना रूसस्य कुर्स्क-क्षेत्रे स्वस्थानानि सुदृढां करोति, सुदृढां च करोति इति युक्रेन-सेनायाः मुख्यसेनापतिः जनरल् शेर्स्की इत्यनेन पूर्वं प्रकटितं यत् युक्रेन-सेना कुर्स्क-नगरे मुख्यालयं स्थापयित्वा कुर्स्क-क्षेत्रे स्वसैनिकस्थानानि सुदृढां कृतवती अस्ति, तया क्षेत्रे ८० तः अधिकानि बस्तयः जित्वा अधिकानि नियन्त्रितानि सन्ति 1,000 रूसीप्रदेशेभ्यः अधिकः ।
युक्रेन-सेना अग्रपङ्क्ति-कार्यक्रमस्य प्रतिकूल-स्थित्या रूस-देशे ६ अगस्त-दिनाङ्के आक्रमणं कृतवती । युक्रेनदेशः आग्रहं करोति यत् यावत् यावत् सः कुर्स्क्-नगरे पदं प्राप्नोति तावत् यावत् सः रूस-देशस्य कृते घातकं प्रहारं कर्तुं शक्नोति, रूस-देशं वार्ता-मेजस्य उपरि उपविष्टुं बाध्यं कर्तुं शक्नोति, अधिक-सौदामिकी-चिप्स्-इत्यस्य कृते प्रयतते च इति