समाचारं

हुथी-सैनिकाः विनाशयुद्धं प्रारब्धवन्तः, परन्तु ७० अमेरिकी-इजरायल-विशेषसेनासु कोऽपि न जीवितः: तेषां पृष्ठतः सहायकाः उपरि आगताः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीविमानवाहकवाहनेषु बहुवारं आक्रमणं कृत्वा हौथीसशस्त्रसेना अन्यं आश्चर्यजनकं "अभिलेखं" प्राप्तवन्तः, तेषां पृष्ठतः "सहायकानां" परिचयः अपि उपरि आगतः

हौथी-सशस्त्रसेनाभिः विनाशयुद्धं प्रारब्धम्, परन्तु अमेरिकी-इजरायल-विशेषसेनानां कोऽपि न जीवितः

यथा यथा मध्यपूर्वस्य स्थितिः तनावपूर्णा भवति तथा तथा अमेरिकादेशः स्वस्य मित्रराष्ट्रस्य इजरायलस्य रक्षणार्थं तत्कालं "सैनिकानाम्, सेनापतयः च संयोजयति" ।

अधुना अमेरिकादेशः अधिकाधिकं प्रवृत्तः भवति, मध्यपूर्वसशस्त्रसेनानां प्रतिहत्याः अपि अधिकाधिकं प्रबलाः भवन्ति विशेषतः "स्लिपर् आर्मी" इति उपनामयुक्ताः हुथीसशस्त्रसेनाः बहवः जनाः यत् कल्पयन्ति तस्मात् दूरतरं शक्तिशालिनः सन्ति ।

एकतः हौथी-सशस्त्रसेनाः, अमेरिकी-युद्धपोताः च लालसागरे युद्धं कुर्वन्ति स्म, अपरतः हौथी-सशस्त्रसेनाः अमेरिकी-इजरायल-सैनिकान् लक्ष्यं कृत्वा निरन्तरं जालं पिधातुं आरब्धवन्तः, विनाशस्य युद्धं च आरब्धवन्तः

(अमेरिकादेशः मध्यपूर्वं प्रति "सैनिकाः सेनापतयः च प्रेषयति")

अधुना एव अमेरिकी-सेनापतिः पूर्वः डग्लस् मेक्ग्रेगरः एकां वार्तां प्रकाशितवान् यत् प्रायः ७० इजरायल-विशेषसेनासैनिकाः अज्ञातसंख्याकाः अमेरिकन-ब्रिटिश-भाडेकाः च घुसपैठदलं निर्माय हुथी-सशस्त्रसेनानां नियन्त्रितक्षेत्रेषु गुप्तरूपेण क्षणात् एव प्रविष्टवन्तः ते सीमां लङ्घितवन्तः, तेषां स्थलं कुण्डीकृतम् आसीत्।अन्ते हौथीसशस्त्रसेनाः घुसपैठदलस्य उपरि प्रहारं कृतवन्तः, सर्वे च विना जीविताः निर्मूलिताः ।