2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Xinhua News Agency micro-feature] जर्मनीदेशस्य पोर्शे एजी इत्यनेन १७ दिनाङ्के घोषितं यत् जर्मनीदेशस्य वर्टा एजी इत्यस्य सहायककम्पनीयां बहुमतं भागं प्राप्तुं अभिप्रायः अस्ति यत् वाहनशक्तिबैटरीनिर्माणं करोति, अस्य बैटरीनिर्मातृणां ऋणपुनर्गठनस्य अनन्तरं नूतनः भागधारकः भवति यत् अस्ति वित्तीयसंकटस्य मध्ये।
वर्टा इत्यनेन तस्मिन् एव दिने घोषितं यत् कम्पनीयाः ऋणपुनर्गठनस्य प्रारम्भिकयोजनायाः विषये ऋणदातृभिः सह सम्झौतां कृतवान्, तथा च नूतनशेयरधारकरूपेण पोर्शे-सम्बद्धां निवेशकम्पनीं प्रवर्तयितुं योजनां कृतवान्, वर्टा इत्यस्य वर्तमानस्य मुख्यनिवेशकस्य माइकल टोइनर् इत्यस्य कम्पनीयाः सह भागं धारयति तथा च एमटी इन्वेस्टमेण्ट् कम्पनी वर्टा, "कम्पनीयाः ऋणं महत्त्वपूर्णतया न्यूनीकर्तुं ताजा तरलतां च प्रविष्टुं" इति क्रमेण एतत् सुनिश्चितं कर्तुं यत् वर्टा इत्यस्य २०२७ तमस्य वर्षस्य अन्ते उत्पादनं कर्तुं पर्याप्ताः वित्तपोषणस्रोताः भविष्यन्ति
जर्मन प्रेस एजेन्सी इत्यस्य अनुसारं उपर्युक्तः सम्झौता ऋणस्य न्यूनीकरणेन ऋणविस्तारेण च वर्टा इत्यस्य ऋणभारं वर्तमानस्य ४८५ मिलियन यूरोतः प्रायः २० कोटि यूरोपर्यन्तं न्यूनीकर्तुं शक्नोति। एमटी इन्वेस्टमेण्ट् कम्पनी तथा पोर्शे क्रमशः वर्टा इत्यस्य ३२% भागस्य विनिमयरूपेण कुलम् ६ कोटि यूरो निवेशं करिष्यन्ति। अन्ये निवेशकाः सामूहिकरूपेण शेषं ३६% भागं धारयन्ति ।
तस्मिन् एव दिने जर्मनीदेशस्य स्टुट्गार्ट्-नगरस्य मुख्यालयात् पोर्शे-संस्थायाः वक्तव्यं प्रकाशितम् यत् सः वर्टा-संस्थायाः ऋणपुनर्गठनयोजनायां भागं ग्रहीतुं इच्छुकः अस्ति तथा च ३० मिलियन-यूरो-रूप्यकाणां निवेशं कर्तुं योजनां कृतवान्, यत्र राजधानीद्वारा वर्टा-संस्थायाः V4Drive-बैटरी-कम्पनीयां बहुमतं भागं प्राप्तुं च योजना अस्ति वर्धनं करोतु। परन्तु अस्याः अधिग्रहणयोजनायाः साकारीकरणात् पूर्वं अद्यापि प्रासंगिकराष्ट्रीयविश्वासविरोधिप्रधिकारिणां अनुमोदनस्य आवश्यकता वर्तते ।
दक्षिणपश्चिमे जर्मनीदेशस्य एल्वाङ्गेन्-नगरे मुख्यालयं विद्यमानं वर्टा-नगरं वाहन-औद्योगिक-उपभोक्तृ-वस्तूनाम् बैटरी-उत्पादनं करोति । पोर्शे इत्यस्य नूतनं संकरमाडलं ९११ कैरेरा जीटीएस इत्यत्र वर्टा इत्यनेन निर्मितानाम् उच्चक्षमतायुक्तानां लिथियम-आयन-बैटरी-पैक्-इत्यस्य उपयोगः भवति । उच्चऋणस्य कारणात् वर्ता दिवालियापनं न पतितुं अस्मिन् वर्षे जुलैमासे वित्तीयपुनर्गठनप्रक्रियासु प्रवेशार्थं न्यायालये आवेदनं कृतवान्। कम्पनीयाः अनुसारं तस्याः व्यवसायः १०० तः अधिकेषु देशेषु क्षेत्रेषु च वितरितः अस्ति, वैश्विकवार्षिकविक्रयः ८० कोटि यूरोतः अधिकः अस्ति । (अन्तम्) (शेन मिन्) २.