समाचारं

सोमालियाराजधानीयां भोजनालये आतङ्कवादीनां आक्रमणे न्यूनातिन्यूनं ११ जनाः मृताः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १८ अगस्त (सिन्हुआ) सोमाली-पुलिसः १७ दिनाङ्के राजधानी मोगादिशू-नगरस्य एकस्मिन् भोजनालये आतङ्कवादी-आक्रमणं जातम् इति ज्ञापितवान् यस्मिन् न्यूनातिन्यूनं ११ जनाः मृताः। सोमाली-उग्रवादी-समूहेन "अल-शबाब" इत्यनेन स्वीकृतः अयं नवीनतमः आक्रमणः अस्ति ।

अगस्तमासस्य ३ दिनाङ्के सोमालियादेशस्य राजधानी मोगादिशुनगरे आक्रमणं कृतस्य लिडोबीचहोटेलस्य समीपे जनाः एकत्रिताः आसन्, येन स्थितिः ज्ञातुं शक्नुवन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो हसन बाशी)

पुलिसेन उक्तं यत् आक्रमणकारी दूरतः भोजनालयस्य सुविधायाः अन्तः बम्बं विस्फोटितवान् अधिकांशः नागरिकाः अन्ये चत्वारः घातिताः। सोमाली-सुरक्षाबलस्य कर्मचारिणः अपि अस्य भोजनालयस्य संरक्षणं कर्तुं रोचन्ते इति कथ्यते ।

अलकायदा-सङ्घस्य सम्बद्धः सोमाली-उग्रवादी-समूहः अल-शबाब-इत्यनेन अस्य आक्रमणस्य दावाः कृताः । अयं सङ्गठनः सोमालिया-देशे तस्य समीपस्थेषु देशेषु च अन्तिमेषु वर्षेषु बहुधा आतङ्कवादीनां आक्रमणं कृतवान् यद्यपि तस्य मुख्यबलं आघातं प्राप्य मोगादिशूतः निवृत्ता अस्ति, सम्प्रति च केवलं सोमालियादेशस्य केचन ग्राम्यक्षेत्राणि नियन्त्रयति, तथापि अस्य सशस्त्रकर्मचारिणः अद्यापि मोगादिशू-नगरस्य ग्रामान् कालात् लक्ष्यं कुर्वन्ति to time.

अगस्तमासस्य ३ दिनाङ्के सोमालियादेशस्य राजधानी मोगादिशुनगरे आक्रमणं कृतस्य लिडोबीचहोटेलस्य समीपे जनाः एकत्रिताः आसन्, येन स्थितिः ज्ञातुं शक्नुवन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो हसन बाशी)

संयुक्तराष्ट्रसङ्घः पूर्वं स्वकर्मचारिभ्यः सुरक्षाचेतावनी जारीकृतवान् यत् सोमालियादेशे निकटभविष्यत्काले आतङ्कवादीनां आक्रमणं भवितुम् अर्हति इति स्मरणं कृतम् अस्ति तथा च तेषां जनसङ्ख्यायुक्तेभ्यः सार्वजनिकस्थानेभ्यः स्थानीयसरकारीसंस्थाभ्यः च दूरं स्थातुं प्रयत्नः करणीयः इति।

अस्य मासस्य द्वितीयदिनाङ्के सायं "शबाब" सशस्त्राः मोगादिशुनगरस्य लिडोबीचहोटेल् इत्यत्र आक्रमणं कृत्वा न्यूनातिन्यूनं ३२ जनाः मृताः, अन्ये ६३ जनाः घातिताः च। (शेन मिन्) ९.