2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १८ दिनाङ्कः : नूतनानां उपभोगक्षमतां कथं सक्रियं कर्तुं प्रथमवारं अर्थव्यवस्थां सक्रियरूपेण प्रवर्धयितुं च?
सिन्हुआ न्यूज एजेन्सी संवाददाता वी होंगयी
"चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च "सक्रियरूपेण प्रचारं कर्तुं प्रथमस्तरीय अर्थव्यवस्था।"
प्रथमा प्रक्षेपण अर्थव्यवस्था नूतनानां उत्पादानाम् विमोचनं, नूतनानां व्यापारस्वरूपाणां, नूतनानां मॉडलानां, नवीनसेवानां, नूतनानां प्रौद्योगिकीनां प्रारम्भः, प्रथमभण्डारस्य उद्घाटनं च इत्यादीनां आर्थिकक्रियाकलापानाम् एकः सामान्यः शब्दः अस्ति to the first store opening , प्रथमवारं अनुसंधानविकासकेन्द्रस्य स्थापनातः निगममुख्यालयस्य स्थापनापर्यन्तं श्रृङ्खलाविकासस्य समग्रप्रक्रिया।
वाणिज्यमन्त्रालयस्य अनुसन्धानसंस्थायाः परिसञ्चरण-उपभोग-संस्थायाः शोधकर्त्ता गुआन् लिक्सिन् इत्यनेन उक्तं यत् प्रथम-सञ्चालित-अर्थव्यवस्था न केवलं ब्राण्ड्-संसाधनं संग्रहीतुं शक्नोति, औद्योगिक-उन्नयनं चालयितुं, नगरीय-व्यापारिक-जीवनशक्तिं च वर्धयितुं शक्नोति, अपितु जनानां जीवनशक्तिं च उत्तमरीत्या पूरयितुं शक्नोति उत्तमजीवनस्य आवश्यकतां जनयति तथा च उच्चस्तरस्य गतिशीलतायाः सन्तुलनं निर्मातुं आपूर्तिं माङ्गं च प्रवर्धयति।
देशस्य सर्वत्र पश्यन् प्रथमस्तरीय-अर्थव्यवस्थायाः विकासः निरन्तरं भवति ।
२०२३ तमे वर्षे बीजिंग, शाङ्घाई, ग्वाङ्गझौ, चेङ्गडु, क्षियान् इत्यादीनि प्रमुखनगराणि प्रत्येकं शतशः प्रथमभण्डारस्य सहस्राणि उद्घाटयिष्यन्ति । प्रासंगिकदत्तांशैः ज्ञायते यत् शङ्घाई-नगरे २०२३ तमे वर्षे १,२१५ नवीनाः प्रथमभण्डाराः योजिताः भविष्यन्ति, २०२४ तमे वर्षे प्रथमार्धे बीजिंगनगरे ४८५ नवीनाः प्रथमभण्डाराः योजिताः भविष्यन्ति, यत्र प्रथमः ब्राण्ड्-भण्डारः, ब्राण्डस्य नूतनः प्रमुखः च द्वौ अपि सन्ति भण्डारः तथा अभिनव अवधारणा भण्डारः।