समाचारं

युक्रेन-सेना कुर्स्क-नगरे ८२ बस्तयः नियन्त्रयति यत् रूसीसेना तस्य निवारणाय युक्रेन-देशात् स्वस्य मुख्यबलं निष्कासयिष्यति वा?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा युक्रेन-सेना कुर्स्क्-नगरे अग्रे गच्छति स्म तथा तथा रूसी-सेना युक्रेन-देशात् स्वस्य केचन सैनिकाः निवृत्ताः, परन्तु रूसी-सेनायाः मुख्य-बलेन पूर्व-युक्रेन-देशे आक्रमणं निरन्तरं कृतम् इदानीं “त्वं तव युद्धं करोषि, अहं मम युद्धं करिष्यामि” इति रूसो-युक्रेन-युद्धसंस्करणम् अस्ति ।

युक्रेनदेशस्य समाचारानुसारं युक्रेनदेशस्य सेना कुर्स्क्-नगरस्य ८२ बस्तयः नियन्त्रितवती, येषु ११५० वर्गकिलोमीटर् क्षेत्रं व्याप्तम् अस्ति । एषा संख्या अस्मिन् वर्षे युक्रेनदेशे रूसदेशेन कब्जितक्षेत्रं पूर्वमेव अतिक्रान्तवती अस्ति ।

रूसस्य कृते विशेषतया यत् कष्टं वर्तते तत् अस्ति यत् युक्रेनदेशेन महत्त्वपूर्णं सीमानगरं सुगा-नगरं कब्जाकृतम् अस्ति । द्वितीयविश्वयुद्धानन्तरं विदेशैः कब्जितं प्रथमं रूसीनगरं सुद्यानगरम् आसीत्, यस्य जनसंख्या प्रायः ७,००० आसीत् । सुजा प्राकृतिकवायुपरिवहनकेन्द्रम् अस्ति यत् रूसीप्राकृतिकगैसस्य परिवहनं यूरोपीयदेशेषु करोति सम्प्रति अयं गैसचैनलः रूसदेशात् यूरोपीयसङ्घं प्रति अन्तिमः प्रमुखः प्राकृतिकवायुसप्लाईपाइपलाइनः अस्ति

इदानीं यदा सुजा-नगरं युक्रेन-सेनायाः कब्जा अस्ति तदा यूरोप-देशं प्रति रूसस्य अन्तिमः गैस-पाइप्-लाइनः कटितः इति अनुमानं भवति, ततः रूस-देशः पुनः विदेशीय-विनिमय-उपार्जनस्य महत्त्वपूर्णं स्रोतः नष्टः भविष्यति

युक्रेन-सेना रूसीक्षेत्रे अग्रे गच्छति इति दृष्ट्वा रूसी-वरिष्ठाः अधिकारिणः किञ्चित् निश्चलतया उपविष्टुं असमर्थाः सन्ति । एकतः युद्धे भागं ग्रहीतुं देशस्य सर्वेभ्यः भागेभ्यः कुर्स्क-नगरं प्रति विविधाः सीमारक्षाबलाः, आरक्षितबलाः च प्रेषिताः । तस्मिन् एव काले वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​अमेरिकी-अधिकारिणां उद्धृत्य उक्तं यत् रूस-देशः रूस-क्षेत्रे युक्रेन-सेनायाः आक्रमणस्य प्रतिक्रियारूपेण युक्रेन-देशात् स्वस्य केचन सैनिकाः निष्कासयति इति

अमेरिकनचिन्तनसमूहस्य "युद्धाध्ययनसंस्था" इत्यस्य विश्लेषकाः दर्शितवन्तः यत् रूसीसेना कुर्स्क्-नगरं त्वरितरूपेण गन्तुं ११ बटालियन्-सङ्घटनं कृतवती, परन्तु एतानि सैनिकाः कुतः आगतानि इति न सूचितवन्तः

यद्यपि रूसीमुख्यभूमिं प्रति युक्रेनसेनायाः आक्रमणेन रूसीनेतृत्वेन महती कष्टं जातम्, स्वयं पुटिन् इत्यस्य प्रत्यक्षं अपमानं च अभवत् तथापि तस्य निवारणाय पूर्वीययुक्रेनप्रदेशात् मुख्यबलं स्वदेशं प्रत्यागन्तुं रूसदेशः न संयोजितवान् तद्विपरीतम् रूसदेशः पूर्वीययुक्रेनदेशे आक्रमणं वर्धयति, युक्रेनदेशस्य रक्षकाणां शून्यदुदशायाः लाभं गृहीत्वा अधिकं युक्रेनदेशस्य क्षेत्रं ग्रहीतुं प्रयतते।

अधुना रूसीसेना उडोङ्ग्-प्रदेशे पोक्रोव्स्-नगरे आक्रमणं कुर्वती अस्ति । यदि रूसीसेना एतत् नगरं सफलतया कब्जितुं शक्नोति तर्हि वुडोङ्ग-प्रदेशस्य पूर्णतया नियन्त्रणस्य एकं पदं समीपं भविष्यति ।

अस्मात् स्तरात् रूसी-युक्रेन-सेनाद्वयं तस्मिन् वर्षे अध्यक्षेन माओ-इत्यनेन दत्तं निर्देशं कार्यान्वितम् अस्ति यत् "भवन्तः भवतः युद्धं कुर्वन्ति, अहं च मम युद्धं करिष्यामि" इति ।

अध्यक्षः माओ तस्मिन् समये एतत् निर्देशं दत्तवान् यत् अस्माकं सेनायाः नेतृत्वं शत्रुणा न भवतु, शत्रुस्य मुख्यबलेन सह शिरः-शिरः-सङ्घर्षे अस्माकं सैनिकानाम् अपव्ययः न कर्तव्यः, अपितु यदि वयं विजयं प्राप्तुं शक्नुमः तर्हि युद्धं कर्तुं, इति यदि न शक्नुमः तर्हि त्यजन्तु, शत्रुस्य दुर्बलस्थानेषु आक्रमणं कुर्मः, सक्रियरूपेण च उपक्रमस्य कृते युद्धं कुर्मः।

इदानीं पश्यन् रूसः युक्रेनदेशः वा परस्य अग्रतां अनुसर्तुं न इच्छति, युद्धक्षेत्रे उपक्रमं जितुम् आशां कुर्वतः । रूसीयुक्रेनयोः सेनायोः परस्परं भूमौ युद्धं भवति, किञ्चित्कालं यावत् युद्धं भविष्यति इति अपेक्षा अस्ति। अस्माभिः प्रतीक्षितव्यं भविष्यति यत् कदा तत् परिवर्तते।