समाचारं

रूसः - युक्रेनदेशस्य सेना पाश्चात्यसहायकशस्त्राणां उपयोगेन रूसीसेतुस्य विस्फोटनं कृतवती

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ तमे स्थानीयसमये रूसस्य विदेशमन्त्रालयेन उक्तं यत्,पाश्चात्त्यशस्त्राणां उपयोगेन युक्रेनदेशस्य सैनिकाः कुर्स्क-प्रान्तस्य ग्लुश्कोवो-प्रदेशे सेम्-नद्याः उपरि सेतुम् विस्फोटयित्वा नागरिकान् निष्कासयितुं प्रयतमानान् स्वयंसेवकान् मारितवन्तः

रूसी विदेशमन्त्रालयः। स्रोतः - सीसीटीवी न्यूज

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा तस्मिन् दिने सामाजिकमाध्यमेषु अवदत् यत्, "कुर्स्कक्षेत्रे प्रथमवारं पाश्चात्यनिर्मितेन रॉकेटप्रक्षेपकेन आक्रमणं कृतम्, यत् अधिकतया अमेरिकादेशात् आसीत्" इतिनितम्बाःरॉकेट प्रक्षेपक。”

जखारोवा इत्यनेन अपि उक्तं यत् - "ग्लुश्कोवो-प्रदेशे सेम्-नद्याः सेतुः आक्रमणस्य परिणामेण सेतुः पूर्णतया नष्टः अभवत्, नागरिकानां निष्कासनार्थं साहाय्यं कृतवन्तः केचन स्वयंसेवकाः च मारिताः

कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः अपि पुष्टिं कृतवान् यत् ग्लुश्कोवो-क्षेत्रे सेम्-नद्याः उपरि एकः मार्गसेतुः युक्रेन-सेनायाः आक्रमणेन नष्टः अभवत्

युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १६ तमे दिनाङ्के सायं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्मै सूचितं यत् युक्रेनदेशस्य सशस्त्रसेनाः तस्मिन् दिने कुर्स्क-प्रान्ते विभिन्नदिशि १ तः ३ किलोमीटर् यावत् अग्रे गच्छन्ति स्म, सम्पूर्णे मोर्चे युद्धं च निरन्तरं भवति स्म पंक्ति। सेल्स्की इत्यनेन उक्तं यत् यूक्रेन-सेनाद्वारा स्थानीयतया स्थापितं सैन्यनियन्त्रण-ब्यूरो कार्यं आरब्धवान्, युक्रेन-सेनायाः रसद-समर्थन-व्यवस्था अपि सुचारुतया प्रचलति।

समाचारानुसारं .युक्रेनदेशस्य सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतवती ।राज्ये पक्षद्वयस्य मध्ये भयंकरः संघर्षः अभवत् ।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वं चेतावनीम् अददात् यत् रूसदेशस्य लक्ष्येषु आक्रमणं कर्तुं युक्रेनदेशः विदेशीयसहायकशस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं केषाञ्चन पाश्चात्यदेशानां प्रस्तावाः "अग्निना क्रीडन्ति", तेषां "गम्भीरपरिणामाः" भविष्यन्ति

स्रोत丨CCTV समाचार, चीन समाचार संजाल