समाचारं

युक्रेनदेशः जोखिमं स्वीकृत्य रूसस्य मुख्यभूमिं विना प्राधिकरणं आक्रमितवान्, अधुना पाश्चात्त्यदेशान् जले कर्षयितुम् इच्छति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाश्चात्त्यदेशाः चिरकालात् जानन्ति स्म यत् ते रूसीक्षेत्रे आक्रमणं कर्तुं गच्छन्ति इति युक्रेनदेशिनः दावन्ति स्म ।

(रूसी-मुख्यभूमिं प्रति युक्रेनस्य आक्रमणं प्रथमं कृत्वा पश्चात् क्रीडितुं शक्यते)

"रूस टुडे" इत्यस्य अनुसारं युक्रेन-राष्ट्रपतिकार्यालयस्य सल्लाहकारः पोडोलाक् ब्रिटिश-माध्यमेभ्यः अवदत् यत् वयं अस्माकं पाश्चात्य-सहयोगिभिः सह रूस-क्षेत्रे सीमापार-आक्रमणानां योजनानां विषये चिरकालात् चर्चां कृतवन्तः |. अतः अमेरिकासहिताः पाश्चात्त्यसर्वकाराः चिरकालात् जानन्ति यत् वयं रूसदेशे आक्रमणं करिष्यामः इति। पोडोल्जाक् जेलेन्स्की इत्यस्य चिन्तनसमूहः प्रवक्ता च अस्ति, तस्य वचनं मूलतः जेलेन्स्की इत्यस्य मनोवृत्तेः तुल्यम् अस्ति ।

पोडोल्जाक् इत्यनेन सहसा पश्चिमदेशः तस्य विषये बहुकालात् जानाति इति दावान् अकरोत् तस्य कारणं अस्ति यत् युक्रेन-सेनायाः सीमापारं रूसी-मुख्यभूमिं सहसा आक्रमणं कृत्वा आक्रमणं कृत्वा अमेरिका, यूनाइटेड् किङ्ग्डम् इत्यादीनि सर्वकाराणि न प्राप्तवन्तः इति अवदन् युक्रेन-सेनायाः कार्यवाही कर्तुं पूर्वं युक्रेन-सेनायाः यत्किमपि सूचना अस्ति तस्य अर्थः अस्ति यत् पश्चिमदेशः एतस्मात् अनभिज्ञः अस्ति ।

(सञ्चिकाचित्रम् : युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य सल्लाहकारः पोडोलाक्)

इदं रोचकं, अमेरिकनजनाः आङ्ग्लाः च अवदन् यत् वयं पूर्वमेव तस्य विषये न जानीमः, युक्रेनदेशिनः तु अवदन् यत् वयं भवद्भिः सह बहुकालपूर्वं एतस्य विषये चर्चां कृतवन्तः। अतः कः मृषा वदति किमर्थं च तत् वदन्ति ? लेखकस्य मतेन उभयपक्षः सत्यं वदति, उभयपक्षः अपि सत्यं नास्ति ।

एतत् सर्वं सत्यम् अर्थात् युक्रेनदेशिनः अमेरिकादेशेन सह एतस्याः युद्धपद्धतेः चर्चां कृतवन्तः स्यात् । संयुक्त राज्य अमेरिका तथा...नाटोयुक्रेनदेशे सैन्यपरामर्शदातृणां बहुसंख्या स्थिता अस्ति, औपचारिकरूपेण वा अनौपचारिकरूपेण वा युद्धयोजनानां अध्ययनं चर्चा च अवश्यमेव नियमितं कार्यं भवति ततः युक्रेन-सेनायाः रूस-विरुद्धं प्रति-आक्रमणं, रूस-क्षेत्रे अपि आक्रमणं कृत्वा, अध्ययनं चर्चां च कृतानां युद्ध-क्रियाशैल्याः अपि अन्यतमम् अस्ति इदमपि निश्चितं यत् गतवर्षे उज्बेकिस्तानस्य सेनायाः ग्रीष्मकालीनप्रतिआक्रमणात् पूर्वं उज्बेकिस्तानपक्षस्य युद्धयोजनायां निश्चितरूपेण रूसदेशे आक्रमणस्य विकल्पः अन्तर्भवति स्म, तथापि अमेरिकीनाटोसैन्यपरामर्शदातृभिः सह तस्य चर्चा अभवत् तथापि कालः च न स्वीकृतः।

(युक्रेन-सेना-कर्मचारिणः नाटो-सल्लाहकाराः च प्रायः विविध-युद्ध-योजनासु चर्चां कुर्वन्ति)

युद्धसञ्चालनप्रतिमानानाम् अध्ययनं चर्चा च, वास्तवतः युद्धयोजनां निर्धारयितुं, औपचारिकरूपेण परपक्षस्य सर्वकाराय प्रसारयितुं च इदं समानं न भवति। केचन जनाः वदन्ति यत् अस्मिन् समये युक्रेन-सेना रूस-देशे प्रतिहत्याम् अकरोत्, सैनिकानाम् मध्ये नाटो-देशेभ्यः बहवः भाडेकाः आसन्, अतः नाटो-संस्थायाः तस्य विषये अवश्यमेव ज्ञातव्यम् तत् अवश्यमेव न भवति, यतः भाडेकर्तृणां कार्ये सहभागिता तेषां व्यक्तिगतव्यवहारः एव, तथा च अमेरिकी-नाटो-सङ्घस्य आधिकारिकयुद्धयोजनायाः सूचना दत्ता, तदनुमोदनं च समानं न भवति

वस्तुनिष्ठरूपेण युक्रेन-सर्वकारेण रूस-क्षेत्रे आक्रमणस्य योजनायाः विषये पूर्वमेव अमेरिकी-सर्वकाराय औपचारिकरूपेण सूचयितुं असम्भवम्, यतः युक्रेन-देशस्य जनाः जानन्ति यत् अमेरिकी-सर्वकारः रूस-मुख्यभूमि-उपरि युक्रेन-सेनायाः भू-आक्रमणाय सहमतः भवितुम् असम्भवः इति बाइडेन् इत्यनेन रूसीसीमाग्रामेषु आक्रमणं कर्तुं युक्रेनसेनायाः अमेरिकानिर्मितशस्त्राणां प्रयोगे कठोरप्रतिबन्धाः अपि स्थापिताः, युक्रेनसेनायाः रूसीमुख्यभूमिं बृहत्प्रमाणेन आक्रमणार्थं दशसहस्राणि सैनिकाः संयोजयितुं अनुमतिः अपि न दत्ता एतेन निश्चितरूपेण नाटकीयं वर्धनं वा नियन्त्रणात् बहिः अपि स्थितिः भविष्यति, यत् रूस-युक्रेन-सङ्घर्षे अमेरिकी-सर्वकारस्य मूलभूत-रणनीत्याः सर्वथा विपरीतम् अस्ति |.

(अस्मिन् समये कुर्स्क्-नगरे यत् युक्रेन-सेना आक्रमणं कृतवती तस्मिन् नाटो-भाडेकाः बहुसंख्याकाः आसन्)

अतः अस्मिन् समये युक्रेनदेशिनः केवलं प्रथमं कार्यं कर्तुं शक्नुवन्ति ततः पश्चात् कार्यं कर्तुं शक्नुवन्ति, अमेरिका-राज्यं नाटो-देशं च जले कर्षन्ति । ते प्रथमं रूसीक्षेत्रं भित्त्वा विषयान् अपि बृहत्तरं कृतवन्तः । तत् स्थापितं तथ्यं जातं ततः परं अमेरिकीसर्वकारः सर्वोत्तमरूपेण निजीरूपेण एव क्रुद्धः भवितुम् अर्हति स्म, अथवा न्यूनातिन्यूनं सार्वजनिकरूपेण युक्रेनदेशस्य निन्दां कर्तुं शक्नोति स्म । एतत् "नौका सज्जा, तण्डुलाः पच्यन्ते" इति उच्यते। परन्तु बाह्यरूपेण युक्रेनदेशेन वक्तव्यं यत् अमेरिकी-ब्रिटिश-सर्वकारयोः पूर्वमेव एतस्य विषये ज्ञातं यत् जलं पङ्कं कर्तुं शक्यते येन अमेरिकी-नाटो-देशयोः अधिकं समर्थनं दातव्यम् इति

इदानीं यदा युक्रेनदेशिनः जोखिमं स्वीकृत्य रूसीक्षेत्रे आक्रमणं कृतवन्तः तदा ते वास्तवतः रक्तरेखायां पदानि स्थापयन्ति अधुना ते केवलं अमेरिका, ब्रिटेन इत्यादीन् पाश्चात्त्यदेशान् एव सम्मिलितुं शक्नुवन्ति .