2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 16 अगस्त (सम्पादक झोउ ज़ीयी)टेस्ला-संस्थायाः विद्युत्-पिकअप-ट्रक-साइबर्ट्-क्लबः वैश्विक-वाहन-निर्मातृणां शोधस्य केन्द्रं भवति यथा दक्षिणकोरिया-देशस्य वाहन-निर्मातृकम्पनी हुण्डाई-इत्येतत्, तथैव साइबर्ट्-इत्यस्य विघटन-विश्लेषणं कुर्वन् अस्ति इति वार्ता अस्ति
दक्षिणकोरियादेशस्य स्थानीयमाध्यमानां अनुसारं उद्योगस्रोतानां उद्धृत्य हुण्डाई मोटरसमूहस्य नामयाङ्गसंशोधनकेन्द्रेण गतमासस्य अन्ते टेस्ला-संस्थायाः साइबर्ट्ट्रक्-इत्यस्य विच्छेदनं विश्लेषणं च आरब्धम्
कोरियादेशस्य वाहननिर्माता आगामिषु वर्षेषु अमेरिकीविद्युत्पिकअप-वाहन-विपण्ये तरङ्गं कर्तुं योजनां करोति इति प्रतिवेदनानि सूचयन्ति, यतः देशे पिकअप-वाहनानि सर्वाधिकं विक्रयितानि वाहनानि सन्ति
उत्तर-अमेरिका-विपण्ये गतवर्षे पिकअप-वाहनानां विक्रयः २८ लक्षतः ३० लक्षं यावत् आसीत्, यत् सेडान्-वाहनानां विक्रयात् दुगुणाधिकम् अस्ति । सम्प्रति अमेरिकादेशे सर्वाधिकविक्रयितपिकअप-ट्रक-माडलत्रयं फोर्ड-एफ-सीरीज, शेवरलेट् सिल्वेराडो, डॉड्ज्-राम-पिकअप-ट्रक-वाहनानि सन्ति । गतवर्षे एतेषु त्रयेषु मॉडलेषु १७ लक्षाधिकानि वाहनानि विक्रीताः इति मार्केट् रिसर्चर् मार्कलाइन्स् इत्यस्य मते, यत् गतवर्षे अमेरिकादेशे हुण्डाई-किया-इत्येतयोः संयुक्तरूपेण विक्रीतयोः १६.५ मिलियनकारयोः अधिकम् अस्ति
एतत् लक्ष्यं प्राप्तुं हुण्डाई, किआ च अमेरिकीविपण्यं लक्ष्यं कृत्वा पिकअप-वाहनानां विकासाय बहु परिश्रमं कुर्वतः सन्ति । ते सर्वविद्युत्-पिकअप-वाहनं विकसयन्ति यत् हुण्डाई-किया-ब्राण्ड्-योः अन्तर्गतं विक्रीयते ।
कथ्यते यत् अस्य शुद्धविद्युत्पिकअप-वाहनस्य कृते हुण्डाई-मोटरस्य लक्ष्यं ५०० किलोमीटर्-अधिकं चालन-परिधिः, ४००० किलोग्राम-भारः च अस्ति हुण्डाई मोटर् इत्यस्य योजना अस्ति यत् २०२९ तः आरभ्य प्रतिवर्षं ५०,००० तः अधिकानि शुद्धविद्युत्पिकअप-वाहनानि उत्पादयितुं शक्नुवन्ति, किआ मोटर्स् इत्यस्य योजना अस्ति यत् २०२८ तः आरभ्य प्रतिवर्षं ५०,००० तः अधिकानि शुद्धविद्युत्-पिकअप-वाहनानि उत्पादयितुं शक्नुवन्ति
हुण्डाई किमर्थं साइबर्ट्ट्रक् इत्यस्य कार्यं कुर्वती अस्ति इति द्रष्टव्यम् अस्ति । केचन विश्लेषकाः दर्शितवन्तः यत् टेस्ला इत्यस्य साइबर्ट्ट्रक् आधुनिककारानाम् एकः रोचकः सन्दर्भवस्तु अस्ति यत् एतत् मॉडल् 48V आर्किटेक्चर, तार-नियन्त्रित-स्टीयरिंग्-प्रणाली इत्यादीनां नवीनतानां कारणात् मार्केट्-खण्डे अत्यन्तं अद्वितीयम् अस्ति
Cybertruck इत्यस्य ऑनलाइन-समीक्षाः अपि ध्रुवीकरणं कुर्वन्ति, परन्तु तस्य विक्रयः अतीव उत्तमः इति अनिर्वचनीयम् । अमेरिकी-वाहन-संशोधन-जालस्थले केली-ब्लू-बुक्-इत्यनेन अद्यैव सूचितं यत् २०२४ तमस्य वर्षस्य जुलै-मासे अयं सर्वविद्युत्-पिकअप-ट्रकः अमेरिकी-खण्डे सर्वाधिकविक्रयित-माडलः आसीत् यस्य मूल्यं $१००,००० तः अधिकम् आसीत्