2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Sohu Video APP डाउनलोड करें
३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति
अयं लेखः [CGTN Reporter Group Weibo] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
सीजीटीएन मस्लाक् रिपोर्टिंग् दलस्य स्थलपरिचयस्य अनुसारं १८ अगस्त दिनाङ्के स्थानीयसमये प्रायः १:४० वादने रूसदेशस्य कुर्स्क् परमाणुविद्युत्संस्थाने क्षेपणास्त्रस्य अलार्मस्य ध्वनितस्य अनन्तरं प्रथमवारं नगरस्य उपरि अनेके जडविस्फोटाः श्रूयन्ते स्म कुर्चातोवः तत् अवरुद्ध्य वायुरक्षाव्यवस्थायाः शब्दः भवितुम् अर्हति । एकनिमेषानन्तरं ते हिंसकं विस्फोटं श्रुतवन्तः ।
कुर्चातोवः परमाणुवैज्ञानिकानां नगरम् अस्ति, यत् रूसदेशस्य कुर्स्क-प्रान्तस्य सीमानगरात् सुड्जा-नगरात् प्रायः ९० किलोमीटर् दूरे अस्ति । १५ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशेन एतत् नगरं कब्जाकृतम् अस्ति । १७ दिनाङ्के रोसाटोम् अध्यक्षः लिखाचेवः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकेन ग्रोस्सी इत्यनेन सह दूरभाषं कृतवान्, यत्र परमाणुविद्युत्संस्थानस्य परितः परिस्थितेः विषये चर्चा कृता, ग्रोस्सी इत्यस्य कुर्चातोवस्य भ्रमणार्थं आमन्त्रणं च कृतम्