2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति AUKUS सैन्यसङ्घस्य सदस्यानां संख्या त्रयः सन्ति, यथा अमेरिका, संयुक्तराज्यं, आस्ट्रेलिया च ।
परन्तु AUKUS सैन्यगठबन्धनं पक्वम् अस्ति, वर्तमानत्रयतः षट्पर्यन्तं विस्तारितः भविष्यति, न्यूजीलैण्ड्, जापान, दक्षिणकोरिया च योजिताः भविष्यन्ति।
अमेरिका-देशस्य पाश्चात्य-देशानां च रूस-विरुद्धं युद्धं कर्तुं यूरोपे नाटो-उपस्थितिः अस्ति न्यूजीलैण्ड्, जापान, दक्षिणकोरिया च गठबन्धने सम्मिलितुं नियुक्तुं ।
यद्यपि न्यूजीलैण्ड्, जापान, दक्षिणकोरिया च अन्तिमवक्तव्यं न दत्तवन्तः तथापि तेषां सम्मिलितस्य अत्यन्तं सम्भावना अस्ति किन्तु अमेरिकादेशः तस्य पृष्ठतः अस्ति।
————————————
लेखकस्य परिचयः "अहं झीगे सेना": मम देशस्य उच्चस्तरीयसैन्यचिन्तनदलेन प्रशिक्षितः संयुक्तसञ्चालनकमाण्डस्य वैद्यः सः पीएलए वायुसेनायुद्धसेनायाः पूर्वविद्यालयस्तरीयः अधिकारी अस्ति तथा च २२ वर्षाणि यावत् सेवां कृतवान् अस्ति वर्षाः। अधुना सः स्थानीयविश्वविद्यालयेषु सैन्यसिद्धान्तपाठ्यक्रमस्य प्राध्यापकः अस्ति, सैन्यज्ञानस्य लोकप्रियीकरणाय, महाविद्यालयस्य छात्राणां राष्ट्ररक्षासंकल्पनानां वर्धनाय, तेषां देशभक्तिसंवर्धनाय च समर्पितः अस्ति तस्य सार्वजनिकलेखः: "अहं झीगे सेना" नवीनतमसैन्यसूचनायाः विश्लेषणं सैन्यज्ञानस्य प्रसारणं च केन्द्रीक्रियते भवतः तस्य अनुसरणं कर्तुं स्वागतम्।