समाचारं

ज़ेलेन्स्की - युक्रेन-सेना कुर्स्क-स्थानानि सुदृढां कुर्वती अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १८ दिनाङ्के समाचारःकीव्-नगरे अगस्त-मासस्य १७ दिनाङ्के एजेन्स-फ्रांस्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन १७ दिनाङ्के उक्तं यत् युक्रेन-सेना रूसस्य कुर्स्क-क्षेत्रे स्वस्थानानि “सुदृढां” करोति इति

रूसीसेना उक्तवती यत् सा कीव-देशेन आरब्धं नूतनं आक्रमणं "प्रतिकर्षयति" यदा युक्रेनस्य अनेकप्रदेशेषु विशेषतः दक्षिणदिशि डोन्बास्-नगरे आक्रमणं कुर्वन् अस्ति, यत्र कीव-सैनिकानाम् अपेक्षया रूसीसैनिकानाम् संख्यात्मकं लाभः अस्ति

समाचारानुसारं जेलेन्स्की इत्यनेन १७ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह मिलित्वा हर्षेण उक्तं यत् "जनरल् सेर्स्की इत्यनेन कुर्स्कक्षेत्रे स्थानानां समेकनार्थं स्थिरक्षेत्रस्य विस्तारार्थं च अस्माकं सेनायाः प्रयत्नस्य विषये सूचना दत्ता। स्थितिः।

तस्याः रात्रौ सः ऑनलाइन-वीडियो-सन्देशे अवदत् यत् अस्माभिः यथा योजना कृता तथा एव शल्यक्रिया अभवत् ।

पूर्वदिने सेर्स्की युक्रेन-राष्ट्रपतिं प्रति अवदत् यत् युक्रेन-सैनिकाः "एकतः त्रयः किलोमीटर्-पर्यन्तं" अग्रे गत्वा अधिकान् रूसीसैनिकान् गृहीतवन्तः ।

प्रतिवेदने उल्लेखितम् यत् रूसीसेना १७ दिनाङ्के दावान् कृतवती यत् कुर्स्क्-क्षेत्रे त्रयाणां आवासीयक्षेत्राणां समीपे युक्रेन-देशस्य आक्रमणं "प्रतिहृत्य" विपक्षिणां महतीं हानिम् अकुर्वत्

ज़ेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् - "गतदिने रूसीजनाः अस्माकं स्थानेषु दर्जनशः आक्रमणानि कृतवन्तः" इति सः अवदत् "स्थितिः नियन्त्रणे अस्ति" इति ।

परन्तु युक्रेन-देशस्य अधिकारिणः सूचितवन्तः यत् १७ दिनाङ्के पूर्व-ईशान-युक्रेन-देशे रूस-देशस्य आक्रमणेषु द्वौ जनाः मृतौ । (संकलित/झाओ केक्सिन्) २.