समाचारं

ऑस्ट्रेलिया, यूके, अमेरिका च शस्त्रनिर्यातप्रतिबन्धानां परस्परमुक्तिं प्रति पदानि गृह्णन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १८ दिनाङ्के समाचारः प्राप्तः अमेरिकी "Defense News" इति साप्ताहिकस्य जालपुटे अगस्तमासस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिका, आस्ट्रेलिया, यूनाइटेड् किङ्ग्डम् च शस्त्रसाझेदारीविषये नूतनानां नियमानाम् विषये सहमताः सन्ति त्रयाणां देशानाम् परस्परं सम्पर्कं कर्तुं।

त्रयः देशाः १५ दिनाङ्के स्वनियमान् अद्यतनं कृत्वा परस्परं शस्त्रनिर्यातप्रतिबन्धात् मुक्ताः अभवन् । पुराणाः नियमाः उपकरणानां परितः वेष्टनम् इव आसन् यत् देशाः साझां कर्तुं शक्नुवन्ति स्म । यथा, आस्ट्रेलिया-देशः अमेरिकनशस्त्राणां आदेशं दातुं शक्नोति तस्मात् पूर्वं प्रथमं अमेरिकीविदेशविभागात् अनुज्ञापत्रस्य आवश्यकता भवति — अत्यन्तं तकनीकी-अनुप्रयोगः यस्य प्रक्रियायां मासाधिकं समयः भवति

संशोधितनियमानां माध्यमेन अमेरिका, यूके, आस्ट्रेलिया च - यस्य वर्धमानं त्रिपक्षीयं रक्षासाझेदारी आस्ट्रेलिया-यूके-अमेरिका-गठबन्धनम् (AUKUS) इति नाम्ना प्रसिद्धम् अस्ति - अधुना तस्य वेष्टनस्य भागं ध्वस्तं कुर्वन्ति

अमेरिकादेशे परिवर्तने अन्तर्राष्ट्रीयशस्त्रव्यापारविनियमानाम् (ITAR) अद्यतनीकरणं भवति, यत् दीर्घकालीनं नौकरशाहीप्रक्रिया अस्ति । अमेरिकीविदेशविभागेन १५ दिनाङ्के उक्तं यत् अमेरिकीव्यापारिकरक्षाविक्रयस्य ८०% भागस्य अनुज्ञापत्रस्य आवश्यकताभ्यः आस्ट्रेलिया-युनाइटेड् किङ्ग्डम्-देशयोः मुक्तिं कर्तुं "अन्तरिम-अन्तिम-नियमः" निर्गमिष्यति इति

अमेरिकीविदेशविभागस्य एकः अधिकारी अवदत् यत् एताभिः छूटैः औकुस्-देशानां मध्ये सुरक्षा-रक्षा-व्यापारस्य अरब-अरब-डॉलर्-रूप्यकाणां सुविधा भविष्यति ।

ऑस्ट्रेलिया-देशः, यूके-देशः च एतादृशानि अद्यतनं कुर्वन्ति - एतान् परिवर्तनान् सम्भवं कर्तुं प्रत्येकं पारित-कायदानानि कार्यान्वयन्ति | ब्रिटेनदेशेन एकस्मिन् वक्तव्ये उक्तं यत् एतेषु छूटेषु देशस्य वार्षिकरक्षानिर्यातस्य ६४३ मिलियन डॉलरं व्याप्तं भविष्यति। आस्ट्रेलिया-सर्वकारेण उक्तं यत् एतेन अमेरिका-ब्रिटेन-देशयोः मालस्य निर्यातार्थं आवश्यकाः ९०० अनुज्ञापत्राणि समाप्ताः भविष्यन्ति - येषु वर्षे ५ अरब-डॉलर्-मूल्यकं निर्यातं कवरं भवति