समाचारं

अमेरिकादेशः विशेषबलानाम् एकं “अन्तर्राष्ट्रीयं लघुसमूहं” निर्मातुम् इच्छति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १८ दिनाङ्के समाचारःअगस्तमासस्य १५ दिनाङ्के स्टार्स् एण्ड् स्ट्राइप्स् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीविशेषसञ्चालनकमाण्डस्य सेनापतिः ब्रायन फेण्टन् इत्यनेन १४ दिनाङ्के उक्तं यत् रूसस्य सामना कर्तुं आगामिदशके बहुराष्ट्रीयविशेषसञ्चालनबलानाम् एकस्य लघु अन्तर्राष्ट्रीयसमूहस्य आवश्यकता भविष्यति। अन्यदेशानां आक्रमणम् ।

त्रिदिवसीयः इन्डो-पैसिफिक अपरम्परागतयुद्धसंगोष्ठी अमेरिकादेशस्य वाइकिकी समुद्रतटे आयोजितः । संगोष्ठ्यां मुख्यभाषणे फेण्टनः अवदत् यत् एतत् वक्तुं शक्यते यत् एषः अभिसरणतरङ्गानाम् वैश्विकचुनौत्यस्य च युगः अस्ति यस्य कृते अन्तर्राष्ट्रीयविशेषसञ्चालनबलानाम् एकीकरणस्य आवश्यकता वर्तते।

वैश्विकविशेषसञ्चालनबलप्रतिष्ठानेन अस्य संगोष्ठ्याः आयोजनं कृतम्। फाउण्डेशनं ताम्पा, फ्लोरिडा-नगरे स्थितं गैर-लाभकारी-व्यावसायिक-सङ्गठनं विशेष-बलानाम् क्षमतासु प्रभावशीलतायां च उन्नयनार्थं समर्पितं वर्तते ।

अनियमितयुद्धस्य परिभाषा कठिना अस्ति, परन्तु सामान्यतया पारम्परिक उष्णयुद्धस्य अपेक्षया अर्थशास्त्र, साइबर, सूचना इत्यादिषु क्षेत्रेषु युद्धं कृतानां संघर्षाणां वर्णनं भवति

अमेरिकी रक्षासचिवः लॉयड् ऑस्टिनः अगस्त २०२३ तमे वर्षे ज्ञापनपत्रे अपरम्परागतयुद्धविषये नवीनतमं मार्गदर्शनं प्रदातुं लिखितवान् यत् "अनियमितयुद्धं रक्षाविभागस्य एकं प्रमुखं साधनं भवति यत् विविधसङ्घर्षेषु कार्याणि कर्तुं शक्नोति। , अन्तरक्रियाशीलतां अधिग्रहणक्षमतां च वर्धयति, तथा च वर्धयति अस्माकं लाभं प्रतियोगिनां परिचालनलाभान् नाशयन्” इति ।

अन्तरक्रियाशीलता इति सैन्यपदं यत् एकस्य राष्ट्रस्य अन्यराष्ट्रस्य प्रशिक्षणपद्धतीनां उपकरणानां च उपयोगस्य क्षमतां निर्दिशति ।

अमेरिकी विशेषसञ्चालनकमाण्ड् सेना, समुद्रीसेना, नौसेना, वायुसेना च विशेषसञ्चालनबलानाम् आज्ञां ददाति ।