समाचारं

यथार्थवादी काच बनावट |

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




अलेक्जेण्डर डेबेनहम(अलेक्जेण्डर् डेबेन्हेम्) इत्यस्य जन्म इङ्ग्लैण्ड्-देशस्य कॉन्स्टेबल-टाउनशिप्-नगरे १९८३ तमे वर्षे अभवत् ।कलापरम्परया समृद्धा एषा भूमिः तस्य कलात्मकमार्गं गभीरं प्रभावितवती अस्ति । सः बाल्यकालात् एव चित्रकलायां तीव्ररुचिं दर्शयित्वा तैलचित्रस्य निर्माणं कर्तुं प्रवृत्तः । यद्यपि सः महाविद्यालये विज्ञापनक्षेत्रे कार्यं कुर्वन् आसीत् तथापि चित्रकला तस्य जीवनं कदापि न त्यक्तवती । दशवर्षेभ्यः अनन्तरं सः कलात्मकसृष्टौ पूर्णतया समर्पणं कर्तुं निश्चितवान्, व्यावसायिककलाकारप्रशिक्षणं च प्राप्तवान् ।


२०१३ तः २०१५ पर्यन्तं इटलीदेशस्य फ्लोरेंस्-नगरस्य चार्ल्स एच्. स्टूडियो स्वस्य क्लासिक-दृष्टि-आकार-प्रविधिना प्रसिद्धः अस्ति, यत् शताब्दपुराणम् अस्ति यत् स्केचिंग्-स्केचिंग्-द्वारा वस्तुनां अनुपातं विवरणं च समीचीनतया गृहीतुं बलं ददाति एषः शिक्षण-अनुभवः न केवलं अलेक्जेण्डरस्य कौशलं सुदृढं कृतवान्, अपितु आधुनिकविषयैः सह शास्त्रीय-तकनीकानां संयोजनं कृत्वा एकां अद्वितीयशैलीं विकसितुं तस्य साहाय्यं कृतवान्


अलेक्जेण्डर् लण्डन्-सफोक्-नगरयोः मध्ये कार्यं करोति, सः बेस्पोक्-चित्रेषु, स्थिर-जीवनेषु च विशेषज्ञः अस्ति । आधुनिकविषयेषु शास्त्रीयचित्रकलाविधिं प्रयोजयित्वा सः पारम्परिकसमकालीनयोः कृतीनां श्रृङ्खलां निर्मितवान् । तस्य कृतीः पारम्परिक-तकनीकानां गहन-अवगमनं, तान् आधुनिक-कला-सन्दर्भे एकीकृत्य अभिनव-क्षमतां च प्रदर्शयन्ति ।


अद्यत्वे अलेक्जेण्डर् डेबेन्हम् एकः प्रसिद्धः कलाकारः अस्ति, तस्य कृतीः विश्वस्य निजसङ्ग्रहेषु प्राप्यन्ते । एतत् न केवलं तस्य कलात्मकप्रतिभायाः स्वीकारः, अपितु शास्त्रीय-आधुनिक-कलायोः सेतुनिर्माणार्थं तस्य प्रयत्नस्य अपि ।


अलेक्जेण्डर् डेबेनहम् इत्यस्य कलात्मकवृत्तिः शास्त्रीय-तकनीकानां प्रति तस्य सम्मानं, उत्तराधिकारं च प्रदर्शयति, तथैव आधुनिककलाक्षेत्रे तस्य नवीनतां अन्वेषणं च दर्शयति अलेक्जेण्डरः स्वस्य कृतीनां माध्यमेन शास्त्रीयस्य आधुनिकस्य च सफलतया मिश्रणं कृत्वा ऐतिहासिकाः समकालीनाः च कलाकृतयः निर्माति ।








स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति