2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लाई झेंगयुन, सौजन्यनाम Zhongrong, जन्म 1940, Gan काउण्टी, Jiangxi प्रान्ततः। अगस्त १९५६ तमे वर्षे गन्झौ क्रमाङ्कस्य ४ मध्यविद्यालयात् स्नातकः अभवत् ।१९६० तमे वर्षे ग्वाङ्गझौ ललितकला अकादमीयाः तैलचित्रकलाविभागात् स्नातकपदवीं प्राप्तवान् । सः चीनीयजनमुक्तिसेनायां सम्मिलितः अभवत् तथा च गुआंगझौ सैन्यक्षेत्रस्य राजनैतिकविभागस्य सैनिक ओपेरादलस्य मञ्चकलानिर्माता अभवत् , पश्चात् ग्वाङ्गझौ सैन्यक्षेत्रस्य साहित्यिककलासृष्टिसमूहे व्यावसायिककलानिर्माता अभवत् १९८४ तमे वर्षे ग्वाङ्गझौ चित्रकला अकादमीयां स्थानान्तरितः अधुना यावत् ।
एकदा सः गुआङ्गडोङ्ग-तैल-चित्रकला-सङ्घस्य निदेशकः, ग्वाङ्गझौ-चित्रकला-अकादमीयाः अध्यक्षस्य सहायकः च आसीत् । सः सम्प्रति गुआङ्गडोङ्ग-फ्रीहैण्ड्-तैल-चित्रकला-सङ्घस्य मानद-अध्यक्षः, चीनीय-कलाकार-सङ्घस्य सदस्यः, गुआङ्गडोङ्ग-कलाकार-सङ्घस्य सदस्यः च अस्ति
लाई झेङ्ग्युन् प्रसिद्धः तैलचित्रकलाकारः अस्ति सः स्वजीवनं तैलचित्रकलानिर्माणे समर्पितवान्, विशेषतया च तैलचित्रकलायां परिदृश्यानां तैलचित्रकलायां च कुशलः अस्ति । लाई झेंग्युनस्य तैलचित्रसृष्टिः पारम्परिकयथार्थवादस्य मार्गस्य अनुसरणं करोति तस्य कृतयः चतुराईपूर्वकं परिकल्पिताः, उज्ज्वलाः, जीवनेन च परिपूर्णाः सन्ति, येन चित्रकलाजगति गहनं प्रभावं त्यजति।
तस्य चित्राणि न केवलं प्रकृतेः स्नेहपूर्णं स्तुतिं, अपितु जीवनस्य कलानां च गहनबोधः अपि सन्ति । कतिपयेषु आघातेषु एव चित्रे प्राकृतिकं कान्तिं दृढं जातम्, तस्य प्रामाणिकता, स्वादिष्टता च न नष्टा । विषयः भवतः पुरतः दृश्यात् गृहीतः, परन्तु वस्तुनिष्ठवस्तूनाम् एव सीमितः नास्ति ।
दृश्यं वा व्यक्तिः वा चित्रस्य शैली सर्वदा सौम्यः सत्या च भवति, मानवजीवनस्य स्वरूपविषये आन्तरिकविचारैः, निष्कपटैः एकालापैः च परिपूर्णा, गोपालनजीवनस्य आदर्शस्य निरन्तरं अनुसरणं प्रतिबिम्बयति तस्य परिदृश्यचित्रेषु प्रवहमानं जलं, पुष्पितपुष्पाणि, नीलगगनं, लघुनद्यः, पाषाणसेतुः, सूर्यास्तदृश्यानि, वसन्तग्रामाः, वेष्टनानि, मृत्तिकाभित्तिः च सन्ति तस्य साहसिकं ब्रशकार्यं, चलचित्रं च आनन्दस्य, ताजगीं च व्यञ्जयन्ति
तस्य कृतीः बहुवारं सेना-देशे च बृहत्-स्तरीय-कला-प्रदर्शनेषु चयनिताः सन्ति, देशे विदेशे च संयुक्त-प्रदर्शनेषु प्रदर्शिताः सन्ति, तस्य केचन कृतीः पुरस्कारं प्राप्तवन्तः, कला-सङ्ग्रहालयैः, चित्रशालाभिः,... देशे विदेशे च संग्राहकाः। १९८९ तमे वर्षे लाइ झेङ्ग्युन् इत्यनेन गुआङ्गझौ कलासङ्ग्रहालये व्यक्तिगतप्रदर्शनी कृता १९९७ तमे वर्षे जापानदेशस्य मरुगामेनगरे चीन-जापानमैत्रीसङ्घस्य आमन्त्रणेन सः चीनदेशस्य तैलचित्रकारानाम् द्विव्यक्तिप्रदर्शनं कर्तुं जापानदेशं गतः "लाइ झेङ्ग्युनस्य चयनिततैलचित्रकला", "लाई झेङ्गयुनस्य तैलचित्रस्य संग्रहः" "समकालीनकलाकारानाम् कला जीवनं च" इत्यादीनि संग्रहाणि अपि प्रकाशितानि सन्ति
प्रदर्शनीषु भागं ग्रहीतुं लाई झेङ्ग्युनस्य अनुभवः अतीव समृद्धः अस्ति, यत्र १९७७ तमे वर्षे "उद्यमीकरणं कठिनम् अस्ति, शतशः युद्धानि अनेकानि युद्धानि च" इति तैलचित्रं तथा च "दक्षिणगांसुनगरे गुरिल्लाः" इति राष्ट्रियकलाप्रदर्शनार्थं चयनितम्, १९८० तमे वर्षे तस्य कृतिः "एकः विरामः" च in Fierce Battles" इत्यनेन सैन्यसाहित्यिककलासृष्टेः प्रथमं पुरस्कारं प्राप्तम् । तस्य कृतयः "ट्रेल् लीडिंग् टु द पोस्ट्" तथा "आफ्टर द सैण्डस्टॉर्म" इति क्रमशः १९८१ तमे वर्षे गुआङ्गडोङ्ग-प्रान्तीयकलाप्रदर्शनस्य सर्वसेनाकलाप्रदर्शनस्य च चयनं कृतम्, तथा च बीजिंगनगरस्य चीनस्य राष्ट्रियकलासङ्ग्रहालये प्रदर्शिताः
१९९३ तमे वर्षे तस्य तैलचित्रं "ए टच आफ् रेड इन द सेटिंग् सन" इति "राष्ट्रीयतैलचित्रकलाद्विवार्षिकप्रदर्शने" चयनं कृत्वा बीजिंगनगरस्य चीनदेशस्य राष्ट्रियकलासंग्रहालये प्रदर्शितम् २००४ तमे वर्षे लाई झेङ्ग्युन् इत्यनेन झोङ्गनान्हाई-नगरस्य जिगुआङ्ग-मण्डपस्य राज्यपरिषदः सम्मेलनभवनस्य कृते "पश्चिमे वसन्तः" इति बृहत्-परिमाणेन तैलचित्रं निर्मितम् । २००६ तमे वर्षे "वर्किंग गर्ल्" इति तैलचित्रं ग्वाङ्गझौ कलासङ्ग्रहालयेन संगृहीतम् ।
२००८ तमे वर्षे तस्य तैलचित्रं "Girl in White" इति "तृतीय-गुआङ्गडोङ्ग-समकालीन-तैल-चित्रकला-कला-प्रदर्शनी" इति चयनं कृतम्, तस्मिन् एव वर्षे "दीर्घ-आकाशः - लाई झेङ्ग्युन्-तैल-चित्रकला-कला-प्रदर्शनी" इति आयोजनं कृतम्
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति