2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मिंगवंशस्य झोउ चेन् इत्यस्य "पिक्चर आफ् ए रोग्" इति
अधुना अमेरिकादेशस्य क्लीव्लैण्ड्-म्यूजियम आफ् आर्ट् इत्यत्र
आयाम ३१.९ x २४४.५ से.मी
याङ्ग ज़िन् इत्यस्य "झोउ चेन् इत्यस्य "भिखारी चित्रम्" इत्यस्य अनुसारं, "भिखारी चित्रम्" मूलतः २४ भिखारीभिः सह एकः एल्बमः आसीत्, अयं क्लीव्लैण्ड् संग्रहालये तथा च संयुक्तराज्यस्य होनोलुलु कला संग्रहालये एकत्रितः अस्ति of Art was converted into a scroll , तत्र १२ पात्राणि सन्ति ।
तस्मिन् समये सम्राट् मिंगवंशस्य सम्राट् वुजोङ्ग झेङ्गडे आसीत्, यस्य नाम झू हौझाओ आसीत् । झू हौझाओ विलीनः आसीत्, कामुकतायां च प्रवृत्तः आसीत् । झू हौझाओ इत्यनेन क्रमशः लियू जिन्, कियान् निङ्ग्, जियांग् बिन् इत्यादीन् अनुकूलमन्त्रिणः नियुक्ताः, महत्त्वपूर्णाः सर्वकारीयकार्याणि च बिन् निङ्ग् इत्यस्य पीढीयाः हस्ते समर्पिताः, येन सः एकः पराक्रमी सेनापतिः इति दावान् अकरोत्, येन सर्वकारस्य विनाशः अभवत्, तस्मात् सः "सर्वतोऽपि" इति उच्यते हास्यास्पद सम्राट्"।
अपराधविषये झू हौझाओ इत्यस्य आज्ञानुसारं "जनाः दरिद्राः सन्ति, चोराः प्रचुराः सन्ति, सैनिकाः अश्वाः च प्रेष्यन्ते, अकस्मात् दूरं समीपं गच्छन्ति, धान्यस्य स्थानान्तरणं भवति, स्त्रियः श्रमं कुर्वन्ति, स्त्रियः च क्लान्ताः, बुभुक्षिताः च भवन्ति न पूर्णतया फलं प्राप्नुयात्। भवतः धर्मस्य कृते पूर्णतया न प्रशंसितः स्यात्।" इति द्रष्टुं शक्यते यत् सः अपि स्वदोषान् अवगतः अस्ति। यद्यपि सः स्वस्य कार्यकालस्य समये लियू जिन् इत्यस्य मृत्युदण्डं दत्तवान् तथापि वर्षाणां कृते शरणार्थीनां मध्ये नित्यं विद्रोहः, दरिद्रता च अभवत् ।
झोउ चेन् (जन्ममृत्युवर्षस्य अभाग्यशाली), यस्य सौजन्यनाम शुन्किङ्ग् आसीत्, यस्य नाम डोङ्गकुन् इति आसीत्, सः वुक्सियन-मण्डलस्य (अधुना सुझोउ, जियाङ्गसु-प्रान्तस्य) आसीत् सः १५ शताब्द्याः अन्ते १६ शताब्द्याः आरम्भपर्यन्तं सक्रियः आसीत् शताब्दी। सः परिदृश्यानां, आकृतीनां, पुष्पाणां, पक्षिणां च चित्रणं कर्तुं कुशलः अस्ति, तस्य चित्रकलाविधिः दक्षिणीयगीतवंशस्य ली ताङ्ग्, मा युआन् इत्यादीनां प्राङ्गणशैल्याः आधारेण अस्ति, सः साहित्यिकचित्रकलाभिः अपि प्रभावितः अस्ति, गहनकौशलं च अस्ति झोउ चेन् एकः अभिनवः व्यावसायिकः चित्रकारः अस्ति जनानां प्रशंसारसस्य अनुकूलतायै सः एकस्य व्यावसायिकस्य चित्रकारस्य सीमां भङ्गं कृत्वा साहित्यकारानाम् जीवनस्य आधारेण बहूनां कृतीनां निर्माणं कृतवान् techniques of literati painting.रसः तस्य कृतीनां परिष्कृतं, प्रबलं, तथापि स्पष्टं, सुन्दरं च शैलीं जनयति, येन सः चित्रकलाजगति अद्वितीयः भवति। ताङ्ग यिन्, किउ यिङ्ग् च तस्य शिष्यौ आस्ताम् ।