समाचारं

छात्रान् ताडयति इति विशेषप्रशिक्षणविद्यालयः वर्षे ४५,००० एनटी डॉलरं शुल्कं गृह्णाति विद्यालयः पुलिस-अधिकारिणः इति अभिनयं नकारयति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर दु गुआंग्रान्

अद्यैव केचन नेटिजनाः एकं वीडियो रिपोर्ट् स्थापितवन्तः यत् चेङ्गडु-नगरस्य सिन्दु-मण्डले सिन्बाशु-विशेष-प्रशिक्षण-विद्यालये प्रशिक्षकाः छात्रान् ताडयन्ति, केचन जनाः च पुलिस-स्थानकस्य पुलिस-अधिकारिणः इति अभिनयं कृतवन्तः एकः पूर्वछात्रः पत्रकारैः अवदत् यत् अन्तर्जालद्वारा निवेदिताः ताडनाः शारीरिकदण्डाः च अवश्यमेव सन्ति, विद्यालयस्य कर्मचारिणः च तान् गृहीतुं आगच्छन्तः पुलिस-अधिकारिणः इति दावान् कृतवन्तः

अगस्तमासस्य १६ दिनाङ्के जिमु न्यूजस्य संवाददातारः विद्यालयम् आगत्य ज्ञातवन्तः यत् विद्यालये जनाः सामान्यतया अन्तः बहिः च आगच्छन्ति, केचन मातापितरः च विद्यालयात् निर्गन्तुं स्वसन्ततिं उद्धृत्य गच्छन्ति स्म नेटिजनैः ज्ञापितस्य ताडनस्य विषये विद्यालयस्य निदेशकः कर्मचारी च साक्षात्कारं कर्तुं न अस्वीकृतवन्तः, "पुलिसस्य अनुकरणं" इति च अङ्गीकृतवन्तः ।

अधुना यावत् सम्बद्धस्य विशेषप्रशिक्षणविद्यालयस्य आधिकारिकजालस्थलं लघुविडियोखातेः कार्याणि न दृश्यन्ते, सार्वजनिकखातेः सर्वाणि ट्वीट्-पत्राणि च गोपितानि वा विलोपितानि वा सन्ति, येषु सिन्दु-जिल्लापुलिसः, शिक्षाब्यूरो च सह अनेके विभागाः हस्तक्षेपं कृतवन्तः अन्वेषणे ।

नेटिजनः विद्यालयस्य प्रशिक्षकेन ताडितः इति दावान् करोति

एकः नेटिजनः एकं भिडियो स्थापितवान् यत् सः सिचुआन्-नगरस्य चेङ्गडु-नगरस्य सिन्बाशु-विशेषप्रशिक्षणविद्यालयं गतः, ततः पुलिस-अधिकारिणः अभिनयं कृत्वा एकेन कर्मचारिणा विद्यालयं नीतवान् इति सः विद्यालयस्य प्रशिक्षकैः अपि ताडितः, विद्यालये अन्ये बहवः छात्राः अपि ताडिताः, भृशं शारीरिकदण्डं च प्राप्नुवन् । एकः नेटिजनः तस्य पादौ चोटं दर्शयन् एकं भिडियो स्थापितवान् यत् सः एकेन प्रशिक्षकेन ताडितः, परन्तु सः ताडनप्रक्रियाम् न स्थापितवान्।

तस्मिन् भिडियायां नेटिजनः अवदत् यत् तस्य भिडियोस्य प्रामाणिकतायाः कृते सः कानूनानुसारं उत्तरदायी अस्ति। संवाददाता प्रकाशकेन सह सम्पर्कं कर्तुं प्रयतितवान्, परन्तु प्रेससमयपर्यन्तं स्पष्टप्रतिक्रिया न प्राप्ता ।

सिचुआन न्यू बाशु विशेषप्रशिक्षणविद्यालयस्य आधिकारिकजालस्थलम् (अतः न्यू बाशु इति उच्यते) इत्यादिषु सार्वजनिकसूचनासु ज्ञायते यत् विद्यालयः क्रमाङ्क ५६, गाओजुचाङ्ग साउथ् स्ट्रीट्, जुन्टुन् टाउन, सिन्दु डिस्ट्रिक्ट्, चेङ्गडु इत्यत्र स्थितः अस्ति अगस्त 2023 तमे वर्षे स्थापितं नवीनं बाशु आउटवर्ड बाउंड प्रशिक्षणं कम्पनी लिमिटेड तथा सिचुआन झोंगसु अन्तर्राष्ट्रीय शिक्षा परामर्श समूह कं लिमिटेड इत्येतयोः अपि भागाः सन्ति।


विद्यालये पुलिस-स्थानकस्य पुलिस-अधिकारिणः अनुकरणं कृतम् इति आरोपः आसीत् (स्रोतः: नेटिजनैः उजागरितः स्क्रीनशॉट्)

२०२४ तमे वर्षे प्रकाशितस्य विद्यालयस्य सार्वजनिकलेखस्य ट्वीट्-पत्रेषु ज्ञायते यत् विद्यालये मनोवैज्ञानिकपरामर्शः, सैन्यप्रशिक्षणं, कृतज्ञता च वर्षभरि पिल्लाप्रेम, क्रीडायाः व्यसनं, अध्ययनात् क्लान्तता, विद्रोहः, आलस्यः, पारिवारिकसम्बन्धेषु उदासीनता, गृहात् पलायनं, दुर्बल आत्मसंयमक्षमता इत्यादयः शिक्षा, व्यवहार परिवर्तनं, वैचारिकशिक्षा इत्यादयः। प्रशिक्षुणां पूर्णतया बन्दं सैन्यप्रबन्धनं कृत्वा लक्षितव्यवस्थितप्रशिक्षणद्वारा तेषां दुर्व्यवहारं परिवर्तयन्तु। प्रशिक्षणसमयानुसारं शुल्कं भिन्नं भवति, अर्धवर्षस्य कृते २९,८०० आरएमबी, एकवर्षस्य कृते ४५,८०० आरएमबी, मासत्रयस्य कृते २१,८०० आरएमबी, एकमासस्य कृते ८,८०० आरएमबी इत्यपि वयं प्रतिज्ञामहे, ताडनं, ताडनं, वेषं वा न भवति छात्राणां शारीरिकदण्डः, तथा च वीडियोनिरीक्षणं कदापि अभिभावकसमूहं प्रति प्रेषितं भविष्यति , व्यक्तिगतसुरक्षा सुनिश्चित्य।

अगस्तमासस्य १६ दिनाङ्के जिमु न्यूज इत्यस्य एकः संवाददाता अवलोकितवान् यत् न्यू बाशु इत्यस्य आधिकारिकजालस्थलं प्रातःकाले अपि सामान्यतया ब्राउज् कर्तुं शक्यते, परन्तु अपराह्णे किमपि भ्रष्टं जातम्, पृष्ठे "निर्माणाधीनम्" इति दृश्यते १७ दिनाङ्के विद्यालयस्य सार्वजनिकलेखं ट्वीट्-पत्रेभ्यः मुक्तं जातम्, लघु-वीडियो-खातं निजीरूपेण स्थापितं, विद्यालयस्य बहवः सार्वजनिक-फोन-सङ्ख्याः अनुत्तरिताः एव आसन्

जिमु न्यूजस्य संवाददात्रेण सह साक्षात्कारस्य प्रतिक्रियारूपेण भागधारकस्य झोङ्गसु अन्तर्राष्ट्रीयशिक्षापरामर्शसमूहस्य कर्मचारिणः अवदन् यत् कम्पनीयाः केवलं न्यू बाशु इत्यनेन सह नामाङ्कनसम्बन्धः अस्ति, तथा च ऑनलाइन उजागरिताः विषयाः स्पष्टाः न सन्ति।

सिन्दुजिल्लापुलिसः पत्रकारैः अवदत् यत् स्थानीयजागृतिः आरब्धा, पुलिस, शिक्षाब्यूरो च सहितं बहुविभागाः हस्तक्षेपं कृतवन्तः। सिन्दुजिल्लाशिक्षाब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् ब्यूरो इत्यनेन विषये ध्यानं दत्तं, सम्प्रति अन्वेषणे सहायतां कुर्वन् अस्ति।

पूर्वछात्राः दावान् कृतवन्तः यत् “विद्यालयस्य कर्मचारिणः स्वयमेव पुलिस-अधिकारिणः इति वदन्ति” इति ।

न्यू बाशु-नगरस्य पूर्वछात्रः युए युए (छद्मनाम) जिमु न्यूज-सञ्चारमाध्यमेन अवदत् यत् सः एकदा अवसादस्य कारणेन ग्रॉग्ड् आसीत्, प्रायः मातापितृभिः सह कलहं करोति स्म, अतः तस्य मातापितरौ तं न्यू बाशु-नगरं प्रेषितवन्तौ प्रथमं सः परिसरस्य मनोवैज्ञानिकपरामर्शकक्षं प्रति नीतः, तत्र कर्मचारिणः एकं भिडियो रिकार्ड् कृत्वा तस्य त्रुटिं स्वीकुर्वितुं बाध्यं कृतवन्तः । सः तत्र प्रायः अर्धवर्षं यावत् स्थित्वा मातापितरौ मुष्टिभ्यां एव दृष्टवान्, विद्यालयं पूर्वमेव त्यक्तुम् अपि इच्छति स्म ।

युए युए इत्यनेन उक्तं यत् विद्यालये छात्राणां स्थितिः तुल्यकालिकरूपेण जटिला अस्ति, येषु अध्ययनेन श्रान्ताः विद्रोहिणः च सन्ति, केचन मानसिकरोगेण पीडिताः अपि सः प्रौढछात्रान् अपि दृष्टवान्। प्रशिक्षणप्रक्रियायां प्रशिक्षकाः प्रायः छात्राणां उपरि शारीरिकबलस्य उपयोगं कुर्वन्ति, "एकः व्यक्तिः त्रुटिं करोति सर्वेषां दण्डः" इति दण्डविधिः अपि अस्ति

युए युए इत्यनेन उक्तं यत् विद्यालये समग्रं वातावरणं तुल्यकालिकं विषादजनकम् आसीत्, अस्य अनुभवस्य तस्य उपरि महत् मनोवैज्ञानिकं आघातं जातम् । "मातापितरौ आश्वासनार्थं विद्यालयनेतारः नियमं कुर्वन्ति यत् प्रशिक्षकाः कस्यचित् प्रहारं कर्तुं न अर्हन्ति, परन्तु ते सर्वदा नेत्रे अन्धं कुर्वन्ति यावत् मातापितरः तस्य विषये न जानन्ति।


चित्रे विशेषप्रशिक्षणविद्यालयस्य पाठ्यक्रमः दर्शितः (स्रोतः: विद्यालयस्य आधिकारिकलेखः)

अन्यः छात्रः अवदत् यत् तस्य अपि एतादृशः अनुभवः आसीत् यत् अन्तर्जालद्वारा निवेदिताः ताडनाः शारीरिकदण्डाः च सन्ति एव सः तस्मिन् समये विद्यालयस्य कर्मचारिणः पुलिस इति दावान् अकरोत्। सः पूर्वं विद्यालये सम्मिलितानाम् एकः आसीत् तस्य धारणा आसीत् यत् प्रशिक्षकाः जनान् ताडयितुं रोचन्ते तदा एव सः स्वमातापितरौ स्वस्य ताडनानां विषये सत्यं वक्तुं साहसं कृतवान्

विद्यालयेन घोषितस्य पाठ्यक्रमस्य अनुसारं छात्राः सोमवासरात् शुक्रवासरपर्यन्तं प्रतिदिनं ६:२० वादने उत्तिष्ठन्ति, ततः गृहकार्यस्य आयोजनं कुर्वन्ति, प्रातःकाले व्यायामं कुर्वन्ति, प्रातःकाले पठन्ति, ८:३० वादने प्रातःभोजनं च कुर्वन्ति, ते व्यवहारसमागमाः, पङ्क्तिप्रशिक्षणं च आरभन्ते; , व्यवहारविनियमाः इत्यादयः मध्याह्नभोजनविरामस्य अनन्तरं, रुचिसंवर्धनं, मनोवैज्ञानिकसमूहसहायता, चीनीयसंस्कृतेः कृतज्ञता, सभ्यशिष्टाचारः, कानूनीशिक्षा च रात्रिभोजनानन्तरं पाठ्येतरक्रियाकलापाः, समाचारदर्शनं, शिष्यनियमानां शिक्षणं च सन्ति इत्यादि।

यदा संवाददातारः विद्यालयं गतवन्तः तदा विद्यालयः "पुलिसस्य अनुकरणं" इति अङ्गीकृतवान् ।

१६ अगस्तदिनाङ्के जिमु न्यूजस्य संवाददातारः शीन् बाशु इत्यनेन प्रचारितस्य विद्यालयस्य पते आगतवन्तः, यत् नगरस्य गहने स्थितम् अस्ति गेटस्य सम्मुखे न्यू बाशु इत्यस्य कोऽपि चिह्नः नास्ति, परन्तु "Zhongxing Education Training Base" इति चिह्नं अस्ति see New Bashu. विद्यालये प्रविष्टस्य एकस्य पुरुषस्य मते एतत् नव बाशु विशेषप्रशिक्षणविद्यालयः इति पुष्टिः अभवत्।

घटनास्थले संवाददातारः अवलोकितवन्तः यत् विद्यालये जनाः सामान्यतया आगच्छन्ति गच्छन्ति च। अन्तर्जालद्वारा उजागरितानां विषयाणां प्रतिक्रियारूपेण यदा संवाददातारः विद्यालयं आगतानां मातापितरौ पृष्टवन्तः तदा ते प्रत्यक्षतया प्रतिक्रियां न दत्तवन्तः ते केवलं अवदन् यत् अद्य छात्राणां प्रशिक्षणकालः समाप्तः अभवत्, ते विद्यालयात् निर्गन्तुं सज्जाः सन्ति।

न्यू बाशु इत्यस्य प्रभारी व्यक्तिः कर्मचारी च पत्रकारैः साक्षात्कारं कर्तुं अनागतवान्। यदा संवाददातारः "विद्यालयस्य कर्मचारिणः पुलिस-अधिकारिणः इति अभिनयं कुर्वन्ति" इति पृष्टवन्तः तदा विद्यालयस्य प्रभारी व्यक्तिः अवदत् यत् "तत् कथं सम्भवम्" ततः त्वरितरूपेण विद्यालयस्य द्वारं पिधातुं प्रत्यागतवान्, प्रतिक्रियां च त्यक्तवान्


तत्र सम्बद्धस्य विद्यालयस्य उपस्थितिः (वास्तविकचित्रं संवाददातृभिः गृहीतम्)

तियान्यान् चेकं दर्शयति यत् सिचुआन् सिन्बाशु आउटवर्ड बाउंड ट्रेनिंग कम्पनी लिमिटेड् इत्यस्य भागधारकस्य अपि सिचुआन् झोङ्गक्सिङ्ग् युरेन् एजुकेशन कन्सल्टिङ्ग् ग्रुप् कम्पनी लिमिटेड् अस्ति, तथा च द्वयोः कम्पनीयोः पञ्जीकृतपताः समानाः सन्ति। 16 तमे दिनाङ्के जुन्टुन्-नगरस्य, सिन्दु-मण्डलस्य जनसर्वकारस्य एकः कर्मचारी अवदत् यत् "झोङ्गक्सिङ्ग-शिक्षा-प्रशिक्षण-आधारः" "न्यू बाशु" च एकस्यामेव कम्पनीयाः सन्ति नेटिजनैः कथिताः ताडनानि अद्यापि अन्वेषणस्य अधीनाः सन्ति तथा च विद्यालयस्य संचालनस्य स्थितिः अद्यापि स्पष्टा नास्ति।

(स्रोतः जिमु न्यूज)