2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १७ दिनाङ्के सिचुआन्-प्रान्तस्य डाझौ-नगरस्य क्यू-मण्डलस्य तुक्सी-नगरे गम्भीरः कार-दुर्घटना अभवत्, यत्र बहवः जनाः घातिताः । तस्मिन् दिने मध्याह्ने संवाददाता स्थानीयसर्वकारविभागात् ज्ञातवान् यत् दुर्घटनायाः अनन्तरं आहतानाम् उपचारार्थं समये एव चिकित्सालयं प्रेषिता, अपराधिनः स्थले एव नियन्त्रिताः सन्ति।
घटनास्थलचित्रस्रोतस्य आवरणवार्ता
दुर्घटनास्थले बहवः जनाः घातिताः अभवन् चित्रस्रोतः : चाओ न्यूज
आहतानाम् ज्ञातयः : महिला बीएमडब्ल्यू वाहनं सीधा प्रातःभोजनस्य दुकाने प्रविष्टवती
अगस्तमासस्य १७ दिनाङ्के संवाददाता आहतानाम् बन्धुजनेन ताङ्गमहोदयेन सह सम्पर्कं कृत्वा सा संवाददातारं किं घटितम् इति अवदत् ।
"चालकः महिला आसीत्। कारदुर्घटनायाः अनन्तरं द्वौ जनाः आहताः भूत्वा स्थाने एव अचेतनाः अभवन्। अन्ये पञ्च जनाः भिन्नभिन्नरूपेण घातिताः, येषु द्वौ गम्भीररूपेण घातिताः अभवन्, ताङ्गमहोदयायाः मते अत्र एकः विपण्यः आसीत् तस्मिन् दिने टक्सी-नगरं, नगरं च बहवः जनाः विपण्यं गच्छन्ति स्म straight into the breakfast shop अस्मिन् काले भृष्टबकविक्रयणं कुर्वन् एकः स्तम्भः अपि पातितः ।
यावत् ताङ्गमहोदया जानाति स्म, अपराधिना टक्सी-नगरे सौन्दर्य-स्वास्थ्य-सेवा-भण्डारं उद्घाट्य पूर्वरात्रौ स्वस्य जन्मदिनम् आचरितम् । प्रायः ५० वर्षीयायाः ताङ्गमहोदयायाः द्वौ ज्ञातिजनौ स्थानीयनिर्माणचित्रकलाव्यापारं चालयन्ति तस्मिन् समये ते भूतमहोत्सवस्य कृते आवश्यकवस्तूनि क्रेतुं बहिः गतवन्तौ .उभौ अपि गम्भीररूपेण घातिताः अभवन् सः आपत्कालीनचिकित्सायै कुक्सियन् जनचिकित्सालये प्रेषितः अस्ति।
चिकित्सालयः : आहतानाम् उद्धारार्थं ICU प्रेषितः
घटनास्थले साक्षिभिः गृहीतं भिडियो दृश्यते यत् कृष्णवर्णीयः एसयूवी-वाहनः अनेके जनान् पातितवान् ततः मार्गस्य पार्श्वे एव स्थगितवान्, ततः वाहनस्य अग्रभागः गम्भीररूपेण क्षतिग्रस्तः अभवत् यस्य कारस्य कारणेन दुर्घटना अभवत् तस्य पृष्ठतः भूमौ बहवः जनाः शयिताः आसन्, येषु कतिपयेषु शरीरेषु स्पष्टाः रक्तदागाः आसन्
१७ दिनाङ्के क्यू काउण्टी पीपुल्स हॉस्पिटलतः संवाददातृभ्यः ज्ञातं यत् साहाय्यार्थं आह्वानं प्राप्य तत्क्षणमेव एम्बुलेन्सं प्रेषयित्वा घातितानां चिकित्सां कृत्वा परिवहनं कृतम् सम्प्रति केचन घातिताः चिकित्सालये चिकित्सां प्राप्नुवन्ति ICU. एकः कर्मचारी अवदत् यत् विशिष्टानि क्षतिः तावत्पर्यन्तं प्रकटयितुं न शक्यते।
सर्वकारीयविभागाः : सर्वे आहताः चिकित्सालयं प्रेषिताः, अपराधिनं च स्थले एव नियन्त्रितम्
तस्मिन् एव दिने संवाददाता टक्सीनगरस्य जनसर्वकारस्य साक्षात्कारं कृतवान् नगरकार्यालयस्य एकः कर्मचारी संवाददातारं प्रति अवदत् यत् दुर्घटनायाः अनन्तरं नगरस्य नेतारः यथाशीघ्रं दुर्घटनास्थलं प्रति गतवन्तः चिकित्सालयं समये एव, अपराधिनः च स्थले एव गृहीतः नियन्त्रणं, दुर्घटनायाः कारणस्य अन्वेषणं क्रियते।
तस्मिन् एव दिने अपराह्णे संवाददाता अवलोकितवान् यत् क्यू काउण्टी जनसुरक्षाब्यूरो इत्यस्य यातायातपुलिसब्रिगेड् इत्यनेन उपर्युक्तदुर्घटनायाः प्रतिक्रियारूपेण पुलिससूचनाप्रतिवेदनं जारीकृतम्। प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के प्रायः ८:३५ वादने क्यू काउण्टी-नगरस्य टक्सी-नगरस्य शाङ्गमाओ-वीथिकायां यातायात-दुर्घटना अभवत्, येषु द्वौ गम्भीररूपेण घातिताः अभवन् समये चिकित्सां कर्तुं चिकित्सालयं प्रति। सम्प्रति दुर्घटनायाः कारणभूतः चालकः वाङ्ग मौमौ नियन्त्रितः अस्ति, प्रारम्भिकजागृतेः अनन्तरं चालकस्य अनुचितसञ्चालनस्य कारणेन दुर्घटना अभवत्, मत्तं वाहनचालनं, मादकद्रव्यस्य वाहनचालनं च निराकृतम्।
साभारः दवन न्यूज
अग्रे पठनम्
सा महिला "पृष्ठं स्तम्भयितुं" समुदाये भूमौ शयितवती, ततः गच्छन्त्याः कारस्वामिना अज्ञात्वा आहतः ।
अद्यतनकाले "पृष्ठे स्तम्भनं" इति स्वास्थ्यरक्षणपद्धत्या सर्वेषां ध्यानं आकृष्टम् अस्ति यत् वयं स्मारकं अपि निर्मामः यत् "पृष्ठे पाकं" अतीव महत्त्वपूर्णम् अस्ति, अतिदूरं गमनम् अपि पर्याप्तं नास्ति।
सुरक्षाकारणात् पृष्ठे स्नानार्थं यादृच्छिकं स्थानं न लभ्यते । अधुना एव सुझोउ-राज्यस्य झाङ्गजियागाङ्ग-नगरे एकः महिला "पृष्ठं स्तम्भयितुं" एकस्मिन् समुदाये मार्गे शयिता आसीत्, ततः गच्छन्त्याः कारेन आहतः ।
चित्रे चालन-रिकार्डर-पर्दे दृश्यते
यदा पुलिस घटनास्थले आगता तदा आहता महिला चिकित्सालयं प्रेषिता आसीत्। कारचालिका मिन् महोदया अद्यापि आघातेन घटनासमये दृश्यं स्मरणं कृतवती, "अहं पार्किङ्गस्थानात् बहिः पश्चात् गतः, सा भूमौ शयिता आसीत्। अहम् एतादृशेन मार्गेण आगतः। कारस्य अग्रभागः अभवत् अन्धस्थाने भवितुं, अतः अहं तां न दृष्ट्वा साक्षात् वाहनं कृतवान् ” इति ।
यदा घटना घटिता तदा दृश्यं स्मरणं कृत्वा मिनमहोदया अद्यापि आघाते आसीत्।
वाहनचालन-अभिलेखस्य अनुसारं तस्मिन् समये एकः महिला मार्गे योगचटाईं स्थापयति स्म, पूर्णतया "सशस्त्रा", छत्रं धारयन् "सूर्ये स्नानार्थं शयनं करोति" च मार्गे विरलेन, परितः किमपि चेतावनीचिह्नं विना तस्याः।
मिन् महोदया अवदत् यत् सा कारं प्रारभ्य पार्किङ्गस्थानात् बहिः गत्वा भूमौ शयितं कञ्चित् सर्वथा न दृष्टवती। सा न अवगच्छत् यत् सा कस्यचित् उपरि धावितवती यावत् कारस्य बहिः कश्चन साहाय्यार्थं न आहूतवान्।
कारचालिका सुश्री मिन : १.मम चक्रस्य अधः कश्चन व्यक्तिः शयानः आसीत् इति निष्पन्नम् अहं वास्तवमेव भीतः आसम्। अहं अवदम् यत् अहं २० वर्षाणि यावत् वाहनचालनं करोमि तथा च एतत् प्रथमवारं मया तस्य साक्षात्कारः कृतः उज्ज्वलसूर्यस्य अधः मार्गे कश्चन व्यक्तिः शयानः भविष्यति इति कोऽपि न चिन्तयिष्यति स्म। पश्चात् अहं अवगच्छामि यत् तस्याः पृष्ठे तप्तं भवति यतः सा उदरं शयिता आसीत्।
सौभाग्येन यानं केवलं चलितुं आरब्धम्, पुनः तस्याः वत्सस्य उपरि आघातं कृतवान्, चिकित्सालये निदानानन्तरं आहतस्य महिलायाः याङ्गस्य केवलं मांसपेशीक्षतिः अभवत्, तस्याः पादौ अस्थिः अपि गम्भीराः न आसन्
चित्रे अस्य घटनायाः दृश्यम् अस्ति
आहत महिला सुश्री यांग : १.दिष्ट्या अहं तत्र शयानः आसम्, अतः सा मां न दृष्टवती यदा अहं बहिः आगतः तदा ट्रामस्य शब्दः तुल्यकालिकरूपेण मृदुः आसीत्, अतः अहं तत् न श्रुतवान्।
याङ्गः पत्रकारैः सह उक्तवान् यत् सा अन्तर्जालस्य स्कन्धेषु प्रायः वेदनायुक्ताः भवन्ति स्म, तस्मात् सा पृष्ठे स्नानस्य सप्तमः दिवसः आसीत्
आहत महिला सुश्री यांग : १.सूर्ये डुबकी मारितुं अत्यन्तं आरामदायकं भवति, सत्यं वक्तुं शक्यते। अहं न मन्ये यत् अधः कोऽपि अस्ति। तस्मिन् समये अन्तः केवलं त्रीणि यानानि आसन्, अहं चिन्तितवान् यत् यानानि मां द्रक्ष्यन्ति, यतः अन्यस्य यानं अपि कतिपयदिनानि पूर्वं मां दृष्टवान् । यदि गैस-वाहनम् अस्ति तर्हि अतीव उच्चैः, अहं निश्चितरूपेण श्रोतुं शक्नोमि, परन्तु अहम् अद्यापि प्रमादः अस्मि।
अस्मिन् विषये पुलिसैः दुर्घटनामूल्यांकनं कृतम्,अवलोकनस्य उपेक्षायाः कारणेन दुर्घटनायाः मुख्यतया कारस्य चालिका मिनमहोदया उत्तरदायी आसीत्, आहता याङ्गमहोदया च गौणरूपेण उत्तरदायी आसीत्。
झाङ्गजियागाङ्ग लोकसुरक्षाब्यूरोतः एकः पुलिस अधिकारी हुई जियाहाओः : १.मिन, यः मोटरवाहनं चालयति स्म, सः वाहनचालनकाले मार्गे यातायातस्य स्थितिं न अवलोकितवान्, तथा च स्थितिं सम्मुखीकृत्य पर्याप्तं उपायं न कृतवान् सः दुर्घटनायाः प्राथमिकं उत्तरदायित्वं स्वीकृतवान् मार्गे समुदाये गौणदायित्वं स्वीकृतवान् .
"जनानाम् बास्किंग्" कृते स्मरणम्।: "पृष्ठे basking" कर्तुं सर्वे उपयुक्ताः न सन्ति, "basking on the back" इत्यस्य समयः अवधिः च विशेषः अस्ति, तथा च "basking on the back" इति समये यादृच्छिकस्थानानि न अन्वेष्टुम्, प्रथमं सुरक्षा!