2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अकाल अण्डकोषस्य विफलता अकाल अण्डकोषस्य अपर्याप्तता भवति ।
सामान्यतया यदा महिलाः ४५-५५ वर्षे रजोनिवृत्तौ प्रविशन्ति तदा तेषां अण्डकोषस्य कार्यं शनैः शनैः न्यूनीभवति । परन्तु यदि स्त्रियाः अण्डकोषस्य कार्यं ४० वर्षाणां पूर्वं न्यूनीभवति, तस्याः एस्ट्रोजेन्-स्तरः न्यूनः भवति, तस्याः मासिकधर्मः ओलिगोमेनोरिया भवति, सा च कतिपयान् मासान् यावत् अण्डकोषं न पातयति तर्हि तस्याः अकालं अण्डकोषस्य विफलतायाः सम्भावना अधिका भवति
अकाल अण्डकोषस्य विफलतां कथं मन्दं कर्तव्यम् ?
एस्ट्रोजन प्रतिस्थापनचिकित्सा : अण्डकोषस्य अकालविफलतायाः चिकित्सायाः मूलं एतत् शरीरे न्यूनीकृतस्य एस्ट्रोजनस्य पूरकत्वेन, सामान्यशारीरिककार्यं निर्वाहयितुं, रजोनिवृत्तिलक्षणानाम् उपशमनार्थं च भवति हृदयतन्त्रस्य, अस्थिस्वास्थ्यस्य, प्रजननमार्गस्य स्वास्थ्यस्य च रक्षणार्थं प्राकृतिकं वा प्राकृतिकसमीपं वा एस्ट्रोजेन् मौखिकरूपेण वा सामयिकरूपेण वा सेवितुं शक्यते ।
पोषणपूरकम् : अस्मिन् अस्थिसौषिर्यस्य निवारणाय समुचितं कैल्शियमपूरकं, तथैव प्रोटीन, कार्बोहाइड्रेट्, वसा च पर्याप्तं सेवनं कृत्वा संतुलितं आहारं सुनिश्चितं भवति, तथैव समग्रस्वास्थ्यस्य समर्थनार्थं विटामिन-खनिज-पूरकं च भवति
पारम्परिक चीनीचिकित्सायाः सह सहायकचिकित्सा : पारम्परिकचीनीचिकित्सासिद्धान्तस्य संयोजनेन तथा शरीरस्य पोषणार्थं पारम्परिकचीनीचिकित्सायाः उपयोगः, यथा वृक्कस्य पोषणं प्लीहासुदृढीकरणं च, लक्षणानाम् अण्डकोषस्य कार्यस्य च सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति। परन्तु व्यावसायिक-चीनी-चिकित्सा-अभ्यासकानां मार्गदर्शनेन, पाश्चात्य-चिकित्सा-चिकित्सायाः सह संयोजनेन च एतत् करणीयम् ।
जीवनशैल्याः समायोजनम् : नियमितव्यायामस्य निर्वाहः जीवनस्य गुणवत्तां सुधारयितुम् अस्थिरोगस्य हृदयरोगस्य च निवारणे सहायकः भवितुम् अर्हति । तत्सह धूम्रपानं त्यक्त्वा, मद्यस्य सीमां, पर्याप्तनिद्रायाः निश्चयं च इत्यादीनि दुष्टजीवनाभ्यासानि परिहरन्तु ।
मनोवैज्ञानिकसमर्थनम् : यतो हि अकालं अण्डकोषस्य विफलतायाः रोगिषु मनोवैज्ञानिकः प्रभावः भवितुम् अर्हति, अतः रोगिणः रोगस्य सम्यक् सामना कर्तुं सहायतां कर्तुं चिन्ता अवसादं च न्यूनीकर्तुं मनोवैज्ञानिकसमायोजनं परामर्शं च प्रदातुं महत्त्वपूर्णम् अस्ति