समाचारं

नित्यं प्रकरणाः : जर्मनीदेशः "छुरीप्रतिबन्धः" कठिनं कर्तुं योजनां करोति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव जर्मनीदेशस्य आन्तरिकमन्त्री नैन्सी फेजर इत्यनेन मीडियाभ्यः प्रकाशितं यत् जर्मनीदेशस्य आन्तरिकमन्त्रालयः "छुरीप्रतिबन्धं" कठिनं कर्तुं योजनां कुर्वन् अस्ति । नवीनविनियमेन स्विचब्लेड्-छुरीषु पूर्णतया प्रतिबन्धः भविष्यति तथा च सार्वजनिकस्थानेषु अनुमतस्य चाकू-पट्टिकायाः ​​लम्बता १२ सेन्टिमीटर्-तः ६ सेन्टिमीटर्-पर्यन्तं न्यूनीकरिष्यते अपवादाः केवलं वायुरोधक-पैकेजिंग्-मध्ये क्रीताः गृह-छुरीः एव समाविष्टाः भविष्यन्ति |. फेजरः प्रत्येकं संघीयराज्यं अधिकानि "छुरी-रहितक्षेत्राणि" स्थापयितुं अपि आह्वानं कृतवान् यत्र पुलिस-जनानाम् सामानस्य अन्वेषणस्य, तेषां शीघ्रं निवारणस्य च शक्तिः भविष्यति जर्मनपुलिससङ्घः अपि मन्यते यत् विद्यमानः "शस्त्रकानूनः" पर्याप्तरूपेण नियन्त्रितः नास्ति, सार्वजनिकस्थानेषु छूराणां वहनस्य पूर्णप्रतिबन्धस्य अपि आह्वानं करोति

जर्मनीदेशे वर्तमानविनियमानाम् अनुसारं एकहस्तेन उपयोक्तुं शक्यमाणानि तन्तुयुक्तानि छूराणि, १२ सेन्टिमीटर् इत्यस्मात् अधिकदीर्घयुक्तानि अतन्तुयुक्तानि छूराणि च कर्तुं न शक्यन्ते, अपराधिनां वर्षत्रयं यावत् कारावासस्य दण्डः अपि भवितुम् अर्हति केषुचित् नगरेषु पूर्वमेव "छुरी-रहितक्षेत्राणि" स्थापितानि सन्ति, यथा हैम्बर्ग्-मध्यस्थानकं, कोलोन्-नगरस्य पुरातननगरं च । परन्तु उपर्युक्ताः उपायाः अद्यापि जर्मनीदेशे अन्तिमेषु वर्षेषु छूरी-अपराधस्य वृद्धिं निवारयितुं असमर्थाः सन्ति ।

अस्मिन् वर्षे आरम्भात् जर्मनीदेशे बहुधा छूरेण आक्रमणानि अभवन्, येन सामाजिकसुरक्षायाः उपरि महत् दबावः उत्पन्नः । जर्मनीदेशे प्रायः प्रत्येकं सप्ताहान्ते छूरेण आक्रमणं भवति इति जर्मनीदेशस्य संचारमाध्यमाः अवदन् । जर्मनी-पुलिस-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे प्रायः ४,००० छूरेण आक्रमणानि अभवन्, यत् २०२३ तमे वर्षे समानकालस्य तुलने १०% वृद्धिः अभवत् अधिकांशः प्रकरणाः सार्वजनिकस्थानेषु, रेलस्थानकेषु, नगरस्य मध्यभागेषु च अभवन्, केचन दुष्टाः प्रकरणाः अपि आसन् येषां परिणामेण मृत्युः अभवत् । एप्रिलमासे डुइसबर्ग्-नगरस्य मध्यभागे छूरेण आक्रमणस्य परिणामः अभवत् यत् अपराधिनः "इस्लामिक-राज्यस्य" आतङ्कवादी-सङ्गठनस्य सदस्यः इति दावान् अकरोत् इस्लामविरोधी सभायां कतिपये जनाः छूरेण आक्रमणं कृतवन्तः, यस्य परिणामेण एकः मृतः पञ्च च घातिताः च अभवन् ।