2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [Global Times New Media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
एजेन्स फ्रान्स्-प्रेस् इत्यस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं न्यूजीलैण्ड्-देशस्य एकः राजनयिकः फ्रान्स्-देशस्य पेरिस्-नगरे स्वगृहे ताडितः अभवत् ।
न्यूजीलैण्ड्-देशस्य एकः राजनयिकः पेरिस्-नगरे "सुरक्षा-घटनायां" सम्मिलितः इति न्यूजीलैण्ड्-देशस्य अधिकारिणः शनिवासरे पुष्टिं कृतवन्तः । न्यूजीलैण्ड्-देशस्य विदेशमन्त्रालयस्य प्रवक्ता विज्ञप्तौ उक्तवान् यत्, पेरिस्-नगरे न्यूजीलैण्ड्-दूतावासस्य कर्मचारिभिः सह सुरक्षा-घटना अभवत् इति वयं पुष्टिं कर्तुं शक्नुमः
वक्तव्ये अपि उक्तं यत्, "दूतावासः अस्मिन् प्रकरणे सम्बद्धानां कर्मचारिणां समर्थनं करोति, फ्रांसदेशस्य अधिकारिभिः सह सहकार्यं च करोति। कर्मचारिणां गोपनीयतायाः सम्मानात् वयं अधिकं टिप्पणीं न करिष्यामः।
न्यूजीलैण्ड्-देशस्य अधिकारिणः कूटनीतिज्ञस्य विशिष्टा स्थितिं न प्रकटितवन्तः । ब्रिटिश-"टाइम्स्"-पत्रिकायाः समाचारः अस्ति यत् गुरुवासरे अपराह्णे ३४ वर्षीयस्य राजनयिकस्य उपरि द्वयोः पुरुषयोः आक्रमणं कृतम्, ये पेरिस्-नगरे पीडितायाः अपार्टमेण्ट्-मध्ये बलात् प्रविष्टवन्तः। ततः पीडिता बद्धा आसीत्, गुण्डः तस्याः मुखं बन्दुकस्य हस्तेन प्रहारं कृत्वा तां लुण्ठितवान्।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः समाचारः अस्ति यत् पेरिस्-नगरस्य सम्पन्न-सप्तम-क्षेत्रे एषा घटना अभवत्, यत्र पेरिस्-नगरस्य एफिल-गोपुरं सहितं बहवः प्रसिद्धाः आकर्षणस्थानानि सन्ति