समाचारं

२०२४ तमे वर्षे प्रथमसप्तमासेषु शाण्डोङ्गस्य विदेशव्यापारनिर्यातपरिमाणं देशे चतुर्थस्थानं प्राप्तवान् ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाण्डोङ्गः उद्घाटनस्य अग्रणीः अस्ति तथा च बहिः जगतः कृते उद्घाटने अद्वितीयलाभाः सन्ति । अगस्तमासस्य १६ दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने पत्रकारैः ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु शाण्डोङ्गस्य विदेशव्यापारस्य आयातनिर्यातस्य विकासस्य उत्तमं गतिः अभवत्, निर्यातपरिमाणं देशे चतुर्थस्थानं प्राप्तवान् The trade structure निरन्तरं अनुकूलितं भवति स्म तथा च अन्तःजातशक्तिः महत्त्वपूर्णतया वर्धिता आसीत्।

शाण्डोङ्गप्रान्तीयवाणिज्यविभागस्य निदेशकः चेन् फेइ इत्यनेन उक्तं यत् शाण्डोङ्गः एकः विशालः प्रान्तः अस्ति यः बहिः जगति उद्घाटितः अस्ति "बाह्यजगति नूतनं उच्चस्तरीयं उद्घाटनं निर्मातुं" लक्ष्यं प्रति केन्द्रीकृत्य शाण्डोङ्गः सक्रियरूपेण करिष्यति उच्च-मानक-अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमैः सह सम्बद्धः भवति तथा च अधिक-प्रयत्नेन तान् पायलट्-रूपेण चालयति, तस्मात् प्रवर्धनं सुधारः गभीरतया उन्नतः अस्ति तथा च प्रणाली-आधारितः मुक्त-प्रदर्शन-क्षेत्रः उच्च-मानकेन निर्मितः अस्ति। तस्मिन् एव काले मुक्तव्यापारक्षेत्रस्य भूमिकां पूर्णतया ददातु शाण्डोङ्ग मुक्तव्यापारक्षेत्रस्य त्रयः क्षेत्राणि सन्ति : जिनान, किङ्ग्डाओ, यांताई च वर्तमानकाले सुधारस्य गभीरीकरणस्य १४० कार्याणि सुचारुतया उन्नतानि सन्ति, येषु १८३ अभिनवपरिणामाः सन्ति been integrated.शाडोङ्ग मुक्तव्यापारक्षेत्रं सम्पूर्णे प्रान्ते योग्यक्षेत्रेषु मुक्तव्यापारक्षेत्रस्य विकासं त्वरयति। तदतिरिक्तं वयं एससीओ प्रदर्शनक्षेत्रस्य व्यापकसुधारं प्रवर्धयिष्यामः तथा च "चतुर्केन्द्राणां" निर्माणे केन्द्रीभविष्यामः अग्रिमः कदमः अन्तर्राष्ट्रीयगलियारनिर्माणम्, जनानां सुलभसञ्चारः इत्यादिषु प्रमुखक्षेत्रेषु सुधारस्य अन्वेषणं कर्तुं भवति वस्तुकर-मुक्तिः, येन एससीओ-प्रदर्शनक्षेत्रं मुक्त-उच्चभूमि-प्रदेशे महत्त्वपूर्णक्षेत्रे निर्मितं भवति ।

चेन् फी इत्यनेन उक्तं यत् बहुराष्ट्रीयकम्पनीनेतृणां किङ्ग्डाओ-शिखरसम्मेलनं न केवलं शाण्डोङ्गस्य कृते बहिः जगति उद्घाटयितुं महत्त्वपूर्णं खिडकी अस्ति, अपितु चीनस्य बहुराष्ट्रीयकम्पनीनां च मध्ये महत्त्वपूर्णः सेतुः, कडिः च अस्ति। "वयं बहुराष्ट्रीयकम्पनीनेतृणां किङ्ग्डाओ-शिखरसम्मेलनं, कन्फ्यूशियसव्यापारिणां सम्मेलनं, हाङ्गकाङ्ग-मकाओ-शाडोङ्ग-सप्ताहं, सिङ्गापुर-शाडोङ्ग-सप्ताहं च इत्यादीनां प्रमुखानां आयोजनानां सफलतया आतिथ्यं निरन्तरं करिष्यामः, अस्माकं क्षमतासु सुधारं कुर्वन्तः, अस्माकं प्रभावस्य विस्तारं कर्तुं, निर्माणं च निरन्तरं करिष्यामः | शाण्डोङ्गस्य बहिः जगति उद्घाटनस्य कृते एकः अद्वितीयः ब्राण्ड्।"

तदतिरिक्तं चेन् फेइ इत्यनेन परिचयः कृतः यत् शाण्डोङ्गस्य सर्वोच्चप्राथमिकता विदेशीयव्यापारस्य मौलिकतां स्थिरीकर्तुं विदेशीयव्यापारस्य नूतनानां चालकानां संवर्धनं च अस्ति यतः एतत् उद्घाटनं प्रवर्धयति अस्मिन् वर्षे प्रथमसप्तमासेषु शाण्डोङ्गस्य विदेशव्यापारस्य आयातनिर्यातस्य विकासस्य उत्तमं गतिः अभवत्, निर्यातपरिमाणं देशे चतुर्थस्थानं प्राप्तवान् व्यापारसंरचनायाः निरन्तरं अनुकूलनं कृतम् अस्ति तथा च अन्तःजातीयशक्तिः महत्त्वपूर्णतया वर्धिता अस्ति। शाण्डोङ्गः उच्चगुणवत्तायुक्तनिवेशप्रवर्धनं आर्थिकसहायतां वर्धयितुं प्रमुखं उपायं मन्यते वर्षस्य प्रथमार्धे विदेशीयनिवेशस्य वास्तविकप्रयोगः देशे चतुर्थस्थाने अभवत्, यत्र देशस्य ११.६% भागः अस्ति तन्त्रेन।

"अग्रे चरणे वयं विकासस्य उपक्रमं जितुम् मुक्ततायाः उपक्रमस्य उपयोगं निरन्तरं करिष्यामः, गतिस्य भङ्गं जितुम् निवेशप्रवर्धनस्य भङ्गस्य उपयोगं कुर्मः, स्थितिपरिवर्तनस्य अनिश्चिततायाः सामना कर्तुं स्वस्य कार्यस्य निश्चयस्य उपयोगं कुर्मः , तथा देशस्य समग्र उद्घाटने अधिकं शाण्डोङ्ग योगदानं दातुं प्रयतन्ते" इति चेन् फेई अवदत्।