पेरिसस्य स्वप्नः ! गंसुतः द्वौ क्रीडकौ १७ तमे पैरालिम्पिकक्रीडायां भागं गृह्णीयुः
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दैनिक गंसु समाचार, १७ अगस्त(नवीन गान्सु दैनिक गांसु नेटवर्कस्य संवाददाता वान जिमिन्) १७ तमे पैरालिम्पिकक्रीडायाः आयोजनं फ्रान्सदेशस्य पेरिस्नगरे अगस्तमासस्य २८ दिनाङ्कात् ८ सितम्बरपर्यन्तं भविष्यति।१६ अगस्तदिनाङ्कस्य अपराह्णे चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य स्थापना बीजिंगनगरे अभवत्। गान्सु प्रान्तीयविकलाङ्गसङ्घात् संवाददाता ज्ञातवान् यत् गांसु-क्रीडकाः लियान् हाओ, लियू चाओडोङ्ग् च अस्य पैरालिम्पिकक्रीडायाः टिकटं प्राप्तवन्तौ, सम्प्रति प्रशिक्षणे सज्जतायां च सक्रियरूपेण भागं गृह्णन्ति।
२००७ तमे वर्षे केवलं १२ वर्षीयः लियान् हाओ उत्तमपरिणामेन राष्ट्रियदले चयनितः । एकः "दिग्गजः" इति नाम्ना यः बहुवर्षेभ्यः टेबलटेनिस्-क्रीडासु भागं गृहीतवान्, लियान् हाओ गुआङ्गझौ, इन्चेओन्, जकार्ता, हाङ्गझौ-नगरेषु चतुर्षु एशिया-पारा-क्रीडासु भागं गृहीतवान्, तेषु सर्वेषु स्वर्णपदकानि च प्राप्तवान् लण्डन्-पैरालिम्पिक-क्रीडासु, रियो-पैरालिम्पिक-क्रीडासु, टोक्यो-पैरालिम्पिक-क्रीडासु च ते त्रिवारं स्पर्धां कृत्वा त्रीणि चॅम्पियनशिप्-विजेतानि, येन पैरालिम्पिक-क्रीडायाः इतिहासे गंसु-क्रीडकानां कृते सर्वोत्तमानि परिणामानि निर्मिताः उत्कृष्टानां उपलब्धीनां कारणात् लियान् हाओ "विकलाङ्गक्रीडायां २००७-२०१० राष्ट्रिय उन्नतव्यक्तिः", "गणसुयुवा मे ४ पदकम्" "गान्सु प्रान्त मे प्रथमश्रमपदकं" च प्राप्तवान्
२०१८ तमे वर्षे विकलाङ्गजनानाम् कृते १० तमे गन्सुप्रान्तीयक्रीडायां लियू चाओडोङ्गः स्वर्णपदकद्वयं, एकं रजतपदकं च प्राप्तवान् । २०२३ तमे वर्षे लियू चाओडोङ्गः प्रथमवारं राष्ट्रियदले चयनितः अभवत्, हाङ्गझौ एशिया-पैरा-क्रीडायां भागं गृहीत्वा कांस्यपदकं प्राप्तवान् । अस्मिन् पैरालिम्पिकक्रीडायाः योग्यतां प्राप्तुं लियू चाओडोङ्गः अस्मिन् वर्षे कजाकिस्तान, पोलैण्ड्, थाईलैण्ड् च देशेषु अन्तर्राष्ट्रीयबिन्दुस्पर्धासु त्रयेषु भागं गृहीत्वा १ स्वर्णं, २ रजतं, २ कांस्यपदकं च प्राप्तवान्, १७ तमे पैरालिम्पिकक्रीडायाः टिकटं च सफलतया प्राप्तवान्