2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव केचन माध्यमाः प्रकाशितवन्तः यत् संयुक्तराज्यस्य डोपिंगविरोधी एजेन्सी एतेषां क्रीडकानां प्रतिस्पर्धां निरन्तरं कर्तुं अनुमतिं दातुं डोपिंगविनियमानाम् उल्लङ्घनं कुर्वन्तः क्रीडकाः तथाकथितरूपेण "सूचकाः" इति उपयुज्यते। पश्चात् विश्वडोपिंगविरोधी एजेन्सी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी इत्यस्य कार्याणि स्पष्टतया उल्लङ्घनानि सन्ति इति ।
केचन फ्रांसीसीविशेषज्ञाः अमेरिकनक्रीडकानां मध्ये मादकद्रव्यस्य दुरुपयोगः दीर्घकालीनः गहनः च इति सूचितवन्तः ।
अर्धशताब्दमधिकं यावत् डोपिंगविरोधी कार्ये निरतः, तस्य सम्बन्धितपुस्तकानां बहूनां संख्यायां प्रकाशितः च प्रसिद्धः फ्रांसदेशस्य क्रीडाचिकित्सकः जीन्-पियरे डेमोनाडे इत्यनेन उक्तं यत् अमेरिकनक्रीडकानां मध्ये मादकद्रव्यस्य दुरुपयोगस्य दीर्घः इतिहासः अस्ति, तथा च... स्थितिः गतशतके सर्वाधिकं गम्भीरा आसीत् ।
फ्रांसीसी क्रीडाचिकित्सकः जीन्-पिएरे डेमोनार्डः : १.तस्मिन् समये अमेरिकादेशेन एनाबॉलिक-स्टेरॉयड्-इत्यस्य आविष्कारः कृतः अमेरिकन-प्रशिक्षणकेन्द्रे लॉकर-कक्षे एकः विशालः कटोरा आसीत्, यः रङ्गिणी-गोल्यः पूरितः आसीत्, ते च तान् बहु सेवन्ते स्म अमेरिकनजनाः किमर्थं क्षेपणस्पर्धासु, ट्रैक-एण्ड्-फील्ड्-स्पर्धासु च विश्वे वर्चस्वं धारयन्ति ?यतो हि ते सर्वे एनाबॉलिक स्टेरॉयड् सेवन्ते।१९८८ तमे वर्षे सियोल-ओलम्पिक-क्रीडायाः पूर्वं कार्ल-लुईस्-इत्यस्य परीक्षणं त्रिवारं सकारात्मकं जातम् किन्तु तस्य दण्डः न प्राप्तः । अमेरिकनजनाः तत् आच्छादितवन्तः, यथा प्रायः भवति ।
“पाश्चात्त्यदेशाः अपाश्चात्यदेशेभ्यः क्रीडकान् प्रश्नं कुर्वन्ति, तेषां पूर्वाग्रहान् च उजागरयन्ति”
फ्रांसदेशस्य सामरिक-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः क्रीडा-भूराजनीति-संस्थायाः निदेशिका लुका ओर्बन् अवदत् यत्,पाश्चात्त्यदेशाः अपाश्चात्यदेशेभ्यः क्रीडकैः कृताः सफलताः स्वस्य कृते खतरारूपेण पश्यन्ति, एवं एतासां उपलब्धीनां विषये प्रश्नं कृत्वा पाश्चात्यदेशेषु अपाश्चात्यदेशेषु सामान्यः पूर्वाग्रहः उजागरः भवति ।
फ्रांसीसी सामरिक-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः क्रीडा-भूराजनीति-संस्थायाः निदेशिका लुका ऑर्बन्-इ.पाश्चात्यदेशेषु राजनेतानां जनमतस्य च मध्ये अत्यन्तं उत्तमं प्रदर्शनं कृतवन्तः अपाश्चात्यदेशानां क्रीडकानां कलङ्कस्य प्रवृत्तिः वर्तते अस्य अर्थः अस्ति यत् यदा अपाश्चात्त्यदेशेभ्यः क्रीडकाः उत्तमं प्रदर्शनं कुर्वन्ति तदा ते सम्भाव्यधमकीरूपेण दृश्यन्ते, तेषां परिणामाः तथाकथिताः "अप्राकृतिक" परिणामाः इति दृश्यन्ते
नेटिजनः - अमेरिकादेशः स्वहिताय मनमाना नियमं परिवर्तयति
विश्व-डोपिंग-विरोधी-संस्थायाः प्रकाशनस्य विषये यत् अमेरिका-देशः डोपिंग-उल्लङ्घनानि आच्छादयति, अनुमोदयति च, केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् -
अमेरिकी-ओलम्पियन-क्रीडकाः प्रतिबन्धितपदार्थानाम् उपयोगं कर्तुं शक्नुवन्ति, परन्तु अन्ये न शक्नुवन्ति । एषः "नियमः" अस्ति!
यदि भवान् YouTube इत्यत्र “अमेरिकादेशे औषधस्य उपयोगः” इति अन्वेषयति तर्हि भवान् शतशः भिडियाः प्राप्स्यति । टेनिस-गोल्फ-क्रीडातः आरभ्य सायकल-क्रीडा, ट्रैक-एण्ड्-फील्ड् इत्यादीनि च ।
अमेरिकनजनाः सर्वदा एवम् एव आसन्, यदि ते विजयं प्राप्तुं न शक्नुवन्ति, क्रीडायां वा राजनीतिषु वा, ते नियमान् पुनः लिखन्ति वा स्वहिताय क्षिपन्ति वा।
स्रोतः - सीसीटीवी न्यूज