समाचारं

Lianbo Observation丨सिचुआन् इत्यस्य सेकेण्ड्-हैण्ड्-काराः नूतन-विदेश-व्यापार-मार्गे “एकं दलरूपेण एकत्र विदेशं गच्छन्ति”

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:23
"सिचुआन् न्यूज नेटवर्क्" इत्यनेन अगस्तमासस्य १७ दिनाङ्के एतत् वार्तायां ध्यानं दत्तम् यत् सिचुआन् इत्यस्य प्रथमः सेकेण्ड् हैण्ड् कार निर्यातस्य आधारः चेङ्गडु-नगरस्य शुआङ्ग्लिउ-नगरे अवतरितः अस्ति ।
सेकेण्ड्-हैण्ड्-कार-निर्यातः, पाई कियत् विशाला अस्ति ?
चीनदेशः कारस्वामित्वस्य, उत्पादनस्य, विक्रयस्य च दृष्ट्या विश्वस्य बृहत्तमः देशः अस्ति । सिचुआन्-नगरात् दृष्ट्वा २०२३ तमे वर्षे सिचुआन्-नगरे १९,२३१ सेकेण्ड्-हैण्ड्-काराः निर्यातिताः, निर्यातस्य परिमाणं च ३ अरब-युआन्-अधिकं जातम् ।
वस्तुतः अस्मिन् वर्षे आरम्भे एव सिचुआन् इत्यनेन "सिचुआन् सेकेण्ड हैण्ड् कार निर्यातव्यापारमार्गदर्शिका" जारीकृता यत् कम्पनीभ्यः सेकेण्ड हैण्ड् कार निर्यातव्यापारे कथं उत्तमं कार्यं कर्तव्यमिति पदे पदे शिक्षितुं शक्यते। समुद्रस्य वा सीमायाः वा समीपे न, सिचुआन्-नगरस्य सेकेण्ड-हैण्ड्-कार-निर्यात-आधारस्य निर्माणस्य के लाभाः सन्ति ?
बेल्ट् एण्ड् रोड् परिवहनकेन्द्रस्य नोड् । पश्चिमदिशि चीन-यूरोप-मालवाहनानि, दक्षिणदिशि चीन-लाओस्-मालवाहनानि च सन्ति ।
वाहन उद्योगशृङ्खलायाः लाभाः। सिचुआन-नगरस्य वाहन-उद्योग-शृङ्खला तुल्यकालिकरूपेण सम्पूर्णा अस्ति, यत्र वाहन-निर्माणं, अनुरक्षणं, वित्तं, रसदम् इत्यादीनि सन्ति, या सेकेण्ड-हैण्ड्-कारानाम् निर्यातार्थं ठोस-औद्योगिक-आधारं, सहायक-सेवाः च प्रदाति
सेकेण्ड हैण्ड कार मार्केट आकार लाभ। शुआङ्गलिउ इत्यस्य उदाहरणरूपेण गृहीत्वा शुआङ्गलिउ-मण्डले प्रायः १,८०० सेकेण्ड्-हैण्ड्-कार-बाजार-संस्थाः सन्ति, अस्मिन् वर्षे जनवरी-मासात् जून-मासपर्यन्तं च ५०,००० तः अधिकाः सेकेण्ड-हैण्ड्-कार-सम्बद्धाः कर्मचारीः सन्ति जिला १.२६ अरब युआन् प्राप्तवान्, वर्षे वर्षे १६३.९% वृद्धिः ।
द्वितीयहस्तकारस्य निर्यातः अतीव व्यावसायिकः विषयः अस्ति न केवलं द्वितीयककारव्यापारः, अपितु निर्यातस्य अनुभवस्य अपि आवश्यकता वर्तते। आधारस्य लोकसेवामञ्चकार्यं प्रकाशितं भवति सम्बन्धितशृङ्खलास्वामिनः उद्यमाः च एकस्मिन् आधारे सन्ति, येन सूचनाविनिमयः संसाधनसाझेदारी च उत्तमवाहनस्रोतसूचना तथा उत्तमबाजारसूचनाः समये एव मिलानानि कर्तुं शक्यन्ते।
वर्तमान समये अयं आधारः राष्ट्रिय-सेकेण्ड-हैण्ड्-कार-उद्योग-शृङ्खलायाः अपस्ट्रीम-अधः-प्रवाह-मध्ये ३० तः अधिकैः श्रृङ्खला-स्वामिभिः सह अनुबन्धं कृतवान् अस्ति, भविष्ये १५० कम्पनीभ्यः अयं आधारः न केवलं खिडकी अस्ति उपभोक्तृभ्यः चीनस्य सेकेण्ड्-हैण्ड्-कार-निर्यातं अवगन्तुं, परन्तु कार-विक्रेतृणां कृते अपि एतत् विदेशं गच्छन्तीनां सिचुआन्-नगरस्य प्रयुक्तकारानाम् अपि नूतनं मापदण्डम् अस्ति ।
सेकेण्ड्-हैण्ड्-कार-निर्यातः न केवलं नूतनः पटलः, अपितु नूतनः अवसरः अपि अस्ति । विदेशेषु गन्तुं सर्वकारः उद्यमाः च हस्तं मिलित्वा गच्छन्ति, सिचुआन्-नगरस्य सेकेण्ड्-हैण्ड्-कारानाम् विदेशं गन्तुं दलरूपेण उज्ज्वलं भविष्यं भविष्यति
अधिकं द्रष्टुं क्लिक् कुर्वन्तु: सिचुआन् न्यूज नेटवर्क丨सिचुआन् इत्यस्य प्रथमः सेकेण्ड हैण्ड् कार निर्यातस्य आधारः प्रारब्धः
प्रतिवेदन/प्रतिक्रिया