समाचारं

ली कियान्, याङ्ग लियू च गृहं प्रत्यागतौ!

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं गृहं गच्छामः
अश्वमद्यस्य कटोरा पिबन्तु
अहं मम सङ्गणकस्य सहचरैः सह सर्वाधिकं सुखी अस्मि
अस्याः जालपुटस्य समाचाराः (Grassland Cloud·Inner Mongolia News Network इत्यस्य मुख्यः संवाददाता Niu Tianjia)१५ अगस्तदिनाङ्के पेरिस्-ओलम्पिक-क्रीडायाः स्पर्धां कुर्वन्तौ आन्तरिक-मङ्गोलिया-देशस्य क्रीडकौ ली किआन्, याङ्ग-लिउ च बीजिंग-नगरात् पुनः होहोट्-नगरं प्रति उच्चगति-रेलयानेन गतवन्तौ पेरिस्-ओलम्पिक-क्रीडायां महिलानां ७५ किलोग्राम-स्वर्णपदकं ली किआन्, महिलानां ६६ किलोग्राम-रजतपदकं च याङ्ग-लिउ-इत्यनेन प्राप्तम् । यदा ओलम्पिकक्रीडकाः महता सम्मानेन प्रत्यागतवन्तः तदा तेषां गृहनगरे तेषां ज्ञातयः, मित्राणि, सङ्गणकस्य सहचराः, प्रशिक्षकाः च तेषां कृते भव्यं स्वागतसमारोहं सज्जीकृतवन्तः
१६:३० वादने ली किआन्, याङ्ग लिउ च उच्चगतियुक्ता रेलयाना होहोट् पूर्वरेलस्थानके स्थगितवती । आन्तरिकमङ्गोलियादेशस्य विभिन्नक्रीडादलानां प्रतिनिधिभिः वर्दीधारिणः द्वयोः क्रीडकयोः उष्णतालीवादनं, जयजयकारः च कृतः। तदनन्तरं तौ आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य भारीक्रीडाकेन्द्रं प्रति गतवन्तौ ।
"भवतः कृते अभिनन्दनम् ली कियान्!" "याङ्ग लियू इत्यस्मै साधु!" पुष्पाणि, हाडा, दुग्धमद्यम्... सर्वे क्रीडकद्वयस्य स्वागतं कृत्वा एतस्य सुन्दरस्य क्षणस्य अभिलेखनार्थं तेषां सह फोटोग्राफं ग्रहीतुं त्वरितवन्तः।
स्रोतः- आन्तरिकमङ्गोलियासमाचारजालम्
प्रतिवेदन/प्रतिक्रिया