समाचारं

चीनस्य अन्तर्जालमञ्चविज्ञापनव्यापारस्य राजस्वस्य वर्षस्य प्रथमार्धे तीव्रगत्या वृद्धिः अभवत्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १५ अगस्त (सञ्चारकर्त्ता लियू लिआङ्ग) चीनस्य विपण्यविनियमनराज्यप्रशासनात् १५ तमे दिनाङ्के संवाददाता ज्ञातवान् यत् चीनस्य विज्ञापन-उद्योगः अस्मिन् वर्षे प्रथमार्धे निरन्तरं वर्धितः अस्ति, बाजारस्य जीवनशक्तिः च निरन्तरं मुक्तः अस्ति . तेषु अन्तर्जालमञ्चविज्ञापनव्यापारराजस्वस्य महती वृद्धिः अभवत् ।
विज्ञापन-उद्योगः उत्पादनं विक्रयं च संयोजयति तथा च विपण्य-उपभोगं प्रवर्धयितुं आर्थिकचक्रं सुचारु कर्तुं च महत्त्वपूर्णं बलम् अस्ति । विज्ञापन-उद्योगे ८५७ प्रमुख-उद्यमानां संस्थानां च विषये राज्य-प्रशासनेन मार्केट-विनियमन-कृते सांख्यिकीय-सर्वक्षणेन ज्ञातं यत् उपर्युक्तानां यूनिट्-संस्थानां कृते वर्षस्य प्रथमार्धे ६४८.५० अरब-युआन् (RMB, अधः समानम्) विज्ञापनव्यापार-आयः प्राप्तः , वर्षे वर्षे ४.०% वृद्धिः अभवत् ।
डिजिटलविज्ञापनं सूचनाप्रौद्योगिक्याः उपयोगं करोति यत् सशक्तं अन्तरक्रियाशीलतां बहुपरिदृश्यविशेषतां च प्राप्तुं शक्नोति, तथा च उपभोक्तृभ्यः समीचीनतया प्राप्तुं उत्पादविपणनदक्षतायां सुधारं कर्तुं च स्पष्टलाभाः सन्ति वर्षस्य प्रथमार्धे प्रमुखानां उद्यमानाम्, संस्थानां च अन्तर्जालविज्ञापनराजस्वं २९५.८२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १४.८% वृद्धिः अभवत् तेषु मोबाईल-अन्तर्जाल-विज्ञापन-आयः २६३.०४ अर्ब-युआन् आसीत्, यत् वर्षे वर्षे २६.३% वृद्धिः अभवत् । अन्तर्जालविज्ञापनप्रकाशनव्यापारः विभिन्नमाध्यमानां कुलप्रकाशनव्यापारस्य प्रायः ८०% भागं धारयति ।
अन्तर्जालमञ्चविज्ञापनव्यापारस्य राजस्वं अधिकं वर्तते, तीव्रवृद्धिं च दर्शयति। सम्प्रति अन्तर्जालमञ्चः विज्ञापनस्य मुख्यवाहकः, संचारमार्गः च अभवत् । वर्षस्य प्रथमार्धे विज्ञापनव्यापारराजस्वस्य शीर्षदशकम्पनयः सर्वाणि अन्तर्जालमञ्चसम्बद्धानि परिचालनसंस्थानि आसन्, तेषां विज्ञापनव्यापारराजस्वं च कुलम् २०० अरब युआन्-अधिकं आसीत्, यत् वर्षे वर्षे ३५.६% वृद्धिः, यत् उद्योगस्य औसतवृद्धिदरः। अन्तर्जालमञ्चविज्ञापनराजस्वं तीव्रगत्या वर्धितम् अस्ति तथा च उद्योगस्य विकासं चालयति महत्त्वपूर्णं बलं जातम् ।
वर्षस्य प्रथमार्धे विज्ञापनदातारः उत्पादस्य सेवाविक्रयस्य च प्रभावीरूपेण प्रचारार्थं विपणनप्रयत्नाः वर्धयन्ति स्म । उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे ३.७% वर्धितः, यत् स्थिरवृद्धेः विविधतायाः च प्रवृत्तिं दर्शयति । बृहत्-परिमाणेन उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापार-नीतीनां प्रभावः निरन्तरं उद्भवति । (उपरि)
प्रतिवेदन/प्रतिक्रिया