समाचारं

"हैकुई नम्बर १" तथा "हैजी नम्बर २" पूर्णं ५जी नेटवर्क् कवरेजं प्राप्नुवन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के एशियायाः प्रथमः गहनजलजैकेटमञ्चः "हैजी नम्बर २" एशियायाः प्रथमः बेलनाकारः "अपतटीयतैलगैसप्रसंस्करणसंयंत्रः" "हाई कुई नम्बर १" इत्यनेन सफलतया चल ५जीजालसञ्चारकवरेजः प्राप्तः, येन डिजिटायजेशनस्य विकासस्य च मञ्चः प्रदत्तः गहनजलस्य तैलस्य गैसस्य च क्षेत्राणां बुद्धिमान् विकासः दृढं गारण्टीं ददाति।
"हैकुई नम्बर १" तथा "हाई जी नम्बर २" इति द्वयोः नूतनयोः सुविधायोः पूर्णं ५जी नेटवर्क् कवरेजं प्राप्तम् अस्ति ।
"हैजी क्रमाङ्कः २" "हैकुई क्रमाङ्कः १" च मम देशस्य प्रथमे गहनजलतैलक्षेत्रे लिउहुआ ११-१ तैलक्षेत्रे कार्यं कुर्वन्ति, यत् पूर्वदक्षिणचीनसागरे शेन्झेन्-नगरात् दक्षिणपूर्वदिशि प्रायः २४० किलोमीटर् दूरे स्थितम् अस्ति, जलस्य गभीरता च प्रायः अस्ति ३२४ मीटर् । पूर्ण 5G संजालकवरेजेन सह लिउहुआ तैलक्षेत्रं पूर्वीयदक्षिणचीनसागरस्य तैलक्षेत्रेषु दूरतमं अपतटीयतैलक्षेत्रसमूहं जातम् यत् 5G संजालं निर्मितवान्, गहनसमुद्रसञ्चारप्रौद्योगिक्यां नूतनं सफलतां प्राप्तवान्
अस्मिन् 5G संजालनिर्माणपरियोजनायां नवीनपीढीयाः संचारप्रौद्योगिक्याः उन्नतमाइक्रोवेवलिङ्कसंचरणप्रौद्योगिक्याः च उपयोगः भवति, यत् स्थिरं, विश्वसनीयं, सुरक्षितं च अस्ति । "हैजी-२" मञ्चः संकेतग्राह्यार्थं प्रथमस्थानकरूपेण कार्यं करोति तथा च सूक्ष्मतरङ्गस्थानकं स्थापयित्वा भूमौ संचरणसम्बन्धं स्थापयति परियोजनादलेन केवलं १० दिवसेषु उपकरणस्थापनं, आज्ञापनं, चालूकरणं च इत्यादीनां कार्याणां श्रृङ्खलां पूर्णं कर्तुं निकटतया कार्यं कृतम्, 5G संजालस्य प्रचारः "समुद्रस्य पारं" कर्तुं तथा च Liuhua Oilfield अपतटीयसुविधाः प्रथमस्य कृते 5G संजालसंकेतकवरेजं प्राप्तुं सक्षमाः अभवन् कालः।
सम्प्रति "हैकुई नम्बर १" "हाई जी नम्बर २" इति द्वयोः नूतनयोः सुविधायोः उत्पादनं कर्तुं पूर्वं आज्ञापनपदे अस्ति । अपतटीय-आयोगीकरण-कर्मचारिणः 5G-जालस्य उपयोगं कुर्वन्ति यत् तेन स्थलीय-इञ्जिनीयरैः विशेषज्ञैः च सह वास्तविकसमये तकनीकीसञ्चारं आदान-प्रदानं च कुर्वन्ति, तान्त्रिकसमस्यानां शीघ्रं समाधानं कुर्वन्ति, नूतनानां सुविधानां चालूकरणस्य दक्षतायां गुणवत्तायां च सुधारं कुर्वन्ति
5G संजालं Typhoon उत्पादनप्रतिरूपस्य स्थिरसञ्चालनार्थं अधिकं स्थिरसञ्चारगारण्टीं अपि प्रदाति । 5G संजालस्य उपरि अवलम्ब्य, Liuhua Oilfield प्रमुखसाधनानाम् बुद्धिमान् निदानं, कृत्रिमबुद्धिसहायता, बुद्धिमान् सुरक्षाप्रबन्धनम् इत्यादीनां डिजिटलसाधनानाम् अनुप्रयोगस्य अपि अन्वेषणं करिष्यति, सुरक्षाप्रबन्धने दूरस्थवास्तविकसमयस्य आपत्कालीनवीडियोकमाण्डं प्राप्तुं प्रयतते, अपतटीयरूपेण च साक्षात्कारं करिष्यति drilling data backhaul in oil field development , उत्पादनस्य संचालनस्य च कालखण्डे आँकडानां वास्तविकसमये मेघसङ्ग्रहः, तथा च गहनजलस्य तैलस्य गैसस्य च अन्वेषणस्य विकासस्य च सम्पूर्णशृङ्खलायाः बुद्धिमान् उन्नयनं प्रवर्धयितुं नवीनकार्यस्य श्रृङ्खला।
कमीशनिंग्-कर्मचारिणः अपतटीय-तैल-मञ्चे 5G-जाल-उपकरणं स्थापयन्ति ।
CNOOC Shenzhen शाखा अपतटीयकर्मचारिणां कार्यस्य जीवनस्य च गुणवत्तायां सुधारं कर्तुं महत् महत्त्वं ददाति तथा च अपतटीयसञ्चारप्रौद्योगिक्याः छलांग-अग्रे पुनरावृत्तीनां अन्वेषणं निरन्तरं करोति। "हैजी-२" इत्यस्य यांत्रिकसञ्चालकः पान गुओबाङ्गः अवदत् यत् - "दशवर्षेभ्यः अधिकं पूर्वं समुद्रे 'अनलाइन्' भवितुं अकल्पनीयम् आसीत् । उपग्रह-फोनाः एव परिवारस्य सदस्यैः सह सम्पर्कं कर्तुं एकमात्रं मार्गम् आसीत् । अधुना, वयं 5G युगे प्रविष्टाः स्मः। get इत्यस्य अनन्तरं कार्यात् बहिः, कर्मचारीः लुयुनगरे स्वपरिवारस्य सदस्यैः सह उच्चपरिभाषा-वीडियो-कॉलं कर्तुं शक्नुवन्ति, स्वकार्यस्य जीवनस्य च वर्णनं कृत्वा गृहस्य, ज्ञातिजनस्य च उष्णतां अनुभवितुं शक्नुवन्ति” इति।
अन्तिमेषु वर्षेषु हरित-निम्न-कार्बन-रूपान्तरणस्य सन्दर्भे पूर्व-नान्हाई-तैलक्षेत्रेण डिजिटल-बुद्धिमान्-परिवर्तनस्य उन्नयनस्य च गतिः अपि त्वरिता अभवत् उपग्रह, माइक्रोवेव, 5G इत्यादीनां बहुविधप्रौद्योगिकीनां एकीकरणं कृत्वा उत्पादनस्य जीवनस्य च वातावरणं निर्माय मम देशस्य प्रथमं अपतटीयतैल-गैस-उत्पादन-कमाण्ड-केन्द्रं निर्मितम्, यत् नूतनं बुद्धिमान् उत्पादन-सञ्चालन-प्रतिरूपं निर्मितवान् यत् आँकडा-गुप्तचर-विज्ञानं च एकीकृत्य, मानवरहितं च कार्यं करोति,... न्यूनाधिकजनानाम् आवश्यकतां जनयति, तथा च तैलस्य गैसक्षेत्रस्य च साक्षात्कारं साक्षात्कयति।
(लेखक: शेन्ज़ेन विशेष आर्थिक क्षेत्र रिपोर्टर किन Qiwei संवाददाता Zuo Lijun Zhu Weiwen / फोटो)
प्रतिवेदन/प्रतिक्रिया