2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता Lu Yue□ Wang Ziqian
यथा यथा ग्रीष्मकालीनपर्यटनविपण्यं निरन्तरं तापयति तथा तथा देशे अनेकस्थानेषु बसव्यवस्थाभिः बससेवानां अनुकूलनं कृत्वा पर्यटनमार्गेषु नवीनतां कृत्वा परिवहनस्य पर्यटनस्य च एकीकृतविकासस्य प्रवर्धनार्थं प्रयत्नाः कृताः सन्ति उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अनेके स्थानानि "पारगमन + संस्कृतिः पर्यटनं च" इत्यस्य एकीकृतविकासाय नूतनानां मार्गानाम् अन्वेषणं सक्रियरूपेण कुर्वन्ति, येन परिवहनस्य पर्यटनस्य च एकीकरणं क्रमेण "द्रुतमार्गे" प्रवेशं कुर्वन् संयुक्तविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं इञ्जिनं भवति इति चिह्नं भवति पर्यटन-परिवहन-उद्योगानाम् । भविष्ये अधिकाधिकनवीनप्रथानां उद्भवेन "पारगमन + सांस्कृतिकपर्यटनम्" उपभोक्तृभ्यः उच्चगुणवत्तायुक्तयात्रानुभवम् अपि आनयिष्यति
पर्यटनपरिवहनव्यवस्थायाः निर्माणं त्वरितुं सटीकनीतिकार्यन्वयनम्
अद्यैव बीजिंग-सार्वजनिकपरिवहनसमूहेन एकं दस्तावेजं जारीकृतं यत् बीजिंगस्य नगरीय-उपनगरीयक्षेत्रेषु लोकप्रियाः पर्यटनस्थलानि सम्प्रति पर्यटकानाम् आवश्यकतानां समीचीनतया पूर्तये समूहेन परिवहनक्षमता वर्धिता, यात्राविकल्पाः समृद्धाः सन्ति , तथा यात्रिकाः सुविधां आरामं च आनन्दयन्ति इति सुनिश्चित्य परिष्कृतसेवापरिहाराः।
इदं उपायं "१४ तमे पञ्चवर्षीययोजनाकालस्य समये बीजिंगस्य परिवहनविकासनिर्माणयोजना" (अतः परं "विनिर्देशाः" इति उच्यते) इत्यस्य मूलसंकल्पनाभिः सह सङ्गच्छते "मान्यताः" परिवहनस्य पर्यटनस्य च एकीकृतविकासं प्रवर्धयितुं, पर्यटनपरिवहनव्यवस्थायाः योजनां निर्माणं च त्वरितुं, प्रमुखपर्यटनस्थलानां परिवहनवितरणव्यवस्थायां सुधारं कर्तुं, अनुकूलितपर्यटनपरिवहनसेवानां विकासं प्रोत्साहयितुं, क सकारात्मकं अन्तरक्रियाशीलं प्रतिमानं यस्मिन् परिवहनं पर्यटनं चालयति पर्यटनं च परिवहनविकासं प्रवर्धयति .
अस्याः पृष्ठभूमितः ग्रीष्मकालीनपर्यटनबाजारस्य निरन्तरं तापनस्य सम्मुखे बीजिंग-सार्वजनिकपरिवहनसमूहेन लोकप्रियानाम् आकर्षणानां परितः यातायातस्य दबावं न्यूनीकर्तुं उपभोक्तृणां यात्रानुभवं वर्धयितुं च अनेकाः प्रभावी उपायाः कृताः सन्ति: उड्डयनस्य आवृत्तिः वर्धयितुं यात्रिकाणां प्रतीक्षासमयं न्यूनीकर्तुं पर्याप्तं वाहनस्य आपूर्तिं सुनिश्चितं कर्तुं;
ज्ञातव्यं यत् उच्चविद्यालयस्य महाविद्यालयस्य च प्रवेशपरीक्षायाः समाप्तेः विद्यालयानां ग्रीष्मकालीनावकाशस्य च कारणेन बीजिंगनगरस्य प्रमुखरेलस्थानकेषु यात्रिकाणां प्रवाहः महतीं वर्धितः अस्ति। अस्य कृते बीजिंग-सार्वजनिकपरिवहनसमूहेन शीघ्रं प्रतिक्रिया दत्ता, सप्तप्रमुखरेलस्थानकेषु गच्छन्तीनां ९३ दैनिकमार्गानां निरीक्षणं सुदृढं कृतम्, प्रमुखरेखासु अतिरिक्तवाहनानां लचीलापनं कृतम्, तथा च वास्तविकसमययात्रिकप्रवाहस्य आधारेण परिवहनक्षमतां गतिशीलरूपेण समायोजितं येन कृते सुचारुयात्रा सुनिश्चिता भवति बीजिंग-नगरे प्रविशन्तः निर्गच्छन्तः च पर्यटकाः । तेषु बीजिंग-चाओयाङ्ग-स्थानकेषु, बीजिंग-दक्षिण-रेलवे-स्थानकेषु, बीजिंग-रेलवे-स्थानकं च इत्यादिषु परिवहनकेन्द्रेषु बस-रेखाभिः प्रभावीरूपेण स्व-रेखा-वाहनक्षमतायां सुधारः कृतः, प्रस्थान-अन्तरालानां अनुकूलनं कृत्वा, अन्तराल-सञ्चालनस्य कार्यान्वयनेन च पर्यटकानाम् विविध-यात्रा-आवश्यकतानां पूर्तिः कृता अस्ति
अद्वितीयविषयकपर्यटनमार्गान् निर्मातुं संसाधनानाम् गभीरं खननं कुर्वन्तु
संवाददाता ज्ञातवान् यत् अनेके स्थानानि नगरीयपरिवहनस्य पर्यटनस्य च गहनं एकीकरणस्य विकासस्य च अन्वेषणं कुर्वन्तः बससेवाप्रतिमानानाम् नवीनतां निरन्तरं कुर्वन्ति, यत् न केवलं पर्यटकानाम् यात्रानुभवं समृद्धं करोति, अपितु स्थानीयसांस्कृतिकपर्यटनउद्योगानाम् विकासं अपि प्रवर्धयति।
संवाददाता दृष्टवान् यत् नगरस्य पर्यटनप्रतिबिम्बं अधिकं वर्धयितुं बीजिंग-सार्वजनिकपरिवहनसमूहेन सावधानीपूर्वकं नगरस्य दर्शनीयबससेवा आरब्धा। अगस्तमासस्य २ दिनाङ्के संवाददाता बीजिंग-सार्वजनिकपरिवहनसमूहं फ़ोनं कृतवान्, ततः कर्मचारी अवदत् यत्, "सम्प्रति त्रीणि विशेषपङ्क्तयः, एकः दिवारेखा, द्वौ रात्रौ च रेखाः सन्ति, तेषु किआन्मेन्-बर्ड्स् नेस्ट् द्विस्तरीयबसरात्रौ भ्रमणं च अस्ति covers the Red Building of Peking University and Shichahai , Bird's Nest, Water Cube, Olympic Observation Tower and other iconic Beijing attractions, पर्यटकाः द्विस्तरीयबसस्य आरामदायकवातावरणे रात्रौ राजधानीया: सौन्दर्यस्य आनन्दं लब्धुं शक्नुवन्ति तदतिरिक्तं किआन्मेन् स्ट्रीट् एंटीक् डाङ्गडाङ्ग कार डे टूर् तथा नाइट् व्यू टूर् इत्यस्य अद्वितीयं वैशिष्ट्यम् अस्ति यत् पर्यटकाः अद्वितीयप्राचीनकारस्य सवारीं कुर्वन्ति मार्गे ते तियानमेन् स्क्वेर्, निषिद्धनगरं, चाङ्ग'आन् स्ट्रीट् इत्यादीनि दृश्यानि द्रष्टुं शक्नुवन्ति स्पॉट्स्, भ्रमणकाले च व्याख्यातव्यम्।सदस्यअस्माकं पूर्णसेवायाम् बीजिंग-नगरस्य इतिहासस्य, संस्कृतिस्य, आधुनिकशैल्याः च प्रशंसाम् कुर्वन्तु।
तदतिरिक्तं, अन्तिमेषु वर्षेषु गुइलिन् सार्वजनिकपरिवहनेन "बस + सांस्कृतिकपर्यटनस्य" एकीकृतविकासस्य अपि पालनम् अभवत्, गुइलिन् पर्यटनस्थलानि बसरेखाजालेन सह सम्बद्धानि, विशेषरेखाः च उद्घाटिताः उदाहरणार्थं गुइहाई किङ्ग्लान्·लुलुक्सियाओजी पर्यटनबसरेखा, युजी विशेषरेखा, डान्क्सिया विशेषरेखा इत्यादयः एताः रेखाः चतुराईपूर्वकं याङ्गशुओ, युजी पैराडाइज्, जियुआन् डान्क्सिया इत्यादीन् लोकप्रियानाम् आकर्षणस्थानान् सम्बध्दयन्ति, येन पर्यटकानां कृते विविधाः यात्राविकल्पाः प्राप्यन्ते न केवलं, गुइलिन् सार्वजनिकपरिवहनेन ऋतुषु, उत्सवेषु, वर्तमानपर्यटनस्थलेषु च आधारितं विषयगतवाहनानां श्रृङ्खलां अपि प्रारब्धवती अस्ति, यथा रेपसीड् ऋतुकाले "लुलु रेपसीड् फ्लावर" विशेषरेलगाडी, लालटेन महोत्सवविषयकगाडी "लुलु बॉय रियूनियन नम्बर" इति ", तथा "शर्करा संतरा" विशेषरेलयानम् इत्यादयः, येन पर्यटकाः स्वयात्रायाः समये प्रबलस्थानीयलक्षणं सांस्कृतिकवातावरणं च अनुभवितुं शक्नुवन्ति । तस्मिन् एव काले गुइलिन् सार्वजनिकपरिवहनेन "लुलु मत्स्यग्रामः" WeChat एप्लेट् विकसितं यत् लुलु ब्राण्ड् अमूर्तसांस्कृतिकविरासतां समूहप्रशंसकान्, कॉफीकपान् अन्येषां च सांस्कृतिकं रचनात्मकं च उत्पादं विपण्यं प्रति प्रचारयितुं, गुइलिनस्य सांस्कृतिकपर्यटनउद्योगे नूतनजीवनशक्तिं प्रविष्टवान्
"पारगमन + सांस्कृतिकपर्यटन" इत्यस्य नूतनानां समस्यानां समाधानार्थं लक्षितप्रयत्नाः क्रियन्ते ।
"अन्तिमेषु वर्षेषु देशे सर्वत्र अनेकेषु स्थानेषु 'पारगमन + संस्कृतिः पर्यटनं च' इति एकीकृतविकासाय नूतनानां मार्गानाम् अन्वेषणं सक्रियरूपेण कृतम्, येन परिवहनस्य पर्यटनस्य च एकीकरणं 'फास्ट् लेन्' इत्यत्र प्रवेशः कृतः इति अपि दर्शयति पत्रकारैः सह साक्षात्कारे उक्तवान् यत्, "जनानाम् जीवनस्तरस्य सुधारणेन पर्यटनसंकल्पनायाः सुधारणेन पर्यटनसंकल्पनायाः परिवर्तनेन च अधिकाधिकाः उपभोक्तारः यात्रायाः समये सांस्कृतिकविनोदमनोरञ्जनस्य अनुभवे ध्यानं दातुं आरभन्ते, तथा च ' परिवहन + सांस्कृतिकपर्यटनस्य प्रतिरूपं विपण्यस्य नूतनानां आवश्यकतानां समीचीनतया पूर्तये कर्तुं शक्नोति "।"
परन्तु विकासप्रक्रियायां सार्वजनिकयानस्य सार्वत्रिकसेवाप्रकृतेः विशिष्टपर्यटनसमूहानां व्यक्तिगतआवश्यकतानां पूर्तये च सम्बन्धस्य सन्तुलनं कथं करणीयम् इति तात्कालिकसमस्या अभवत् यस्याः समाधानं उद्योगेन करणीयम् अस्ति
अस्मिन् विषये बीजिंग-सामाजिकविज्ञान-अकादमीयाः शोधकर्त्ता वाङ्ग पेङ्ग् इत्यस्य मतं यत् “एकतः सार्वजनिकयानस्य सार्वभौमिकसेवाकार्यं निर्वाहनीयं यत् उपभोक्तृणां मूलभूतयात्रायाः आवश्यकताः पूर्यन्ते इति सुनिश्चितं भवति विशिष्टपर्यटनसमूहानां कृते व्यक्तिगतयात्रानुभवं निर्मातुं समर्पितानां पर्यटनरेखानां, ऋतुविशेषरेखानां, अनुकूलितसेवानां च लचीलाः परिवर्तनः, यथा लोकप्रियआकर्षणस्थानेषु प्रत्यक्षबसयानानि प्रदातुं बहुभाषिकपर्यटनमार्गदर्शकसेवाप्रदानं च।”.
भविष्ये नित्यं परिवर्तमानस्य पर्यटनबाजारस्य विविधग्राहकमागधानां च सामनां कुर्वन् चीननगरविकाससंस्थायाः कृषिसांस्कृतिकपर्यटनउद्योगपुनर्जीवनसंशोधनसंस्थायाः कार्यकारीउपाध्यक्षः युआनशुआइ इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत्, “शहरीबसव्यवस्थाः सक्रियरूपेण 'बस + सांस्कृतिकपर्यटनस्य' विकासप्रवृत्तिः विशेषतया, प्रथमं, योजनामार्गदर्शनं सुदृढं कर्तव्यं, पर्यटनविकासनियोजनेन सह बसरेखाजालस्य निकटतया एकीकरणं, बसरेखाविन्यासस्य अनुकूलनं, सुलभतायां च सुधारः करणीयः पर्यटनस्थलानां सुविधां द्वितीयं , सेवागुणवत्तायां सुधारं कर्तुं, पर्यटकानाम् अधिकसुखदं सुरक्षितं च यात्रानुभवं प्रदातुं वाहनसुविधासु, स्थलपर्यावरणेषु व्यापकसुधारेषु ध्यानं दत्तुं; 'इण्टरनेट् + बस + पर्यटन'-प्रतिरूपस्य नवीन-अवधारणा, पर्यटन-सूचनायाः, व्यक्तिगत-सेवानां च सटीकं धक्कां प्राप्तुं, प्रचारं प्रचारं च सुदृढं कर्तुं, 'पारगमन + सांस्कृतिकं च समर्थनं वर्धयितुं च बृहत्-आँकडा, क्लाउड्-कम्प्यूटिङ्ग् इत्यादीनां सूचना-प्रौद्योगिक्याः उपयोगेन पर्यटनस्य उत्पादानाम् ऑनलाइन-अफलाइन-पद्धतीनां संयोजनेन प्रचारं कृत्वा मार्केट-जागरूकतां वर्धयितुं अधिकान् उपभोक्तृन् भागं ग्रहीतुं आकर्षयितुं च।”