2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेन-सेना कुर्स्क-प्रान्तस्य गभीरं प्रवेशं कृत्वा युद्धक्षेत्रं रूसी-क्षेत्रं यावत् विस्तारितवती रूसी-युक्रेन-सेनाः अस्मिन् क्षेत्रे युद्धं कुर्वन्ति स्म तस्मिन् एव काले फ्रान्स-ब्रिटेन-पोलैण्ड्-आदिदेशेभ्यः भाडेकाः अपि कुर्स्क-युद्धक्षेत्रे रूस-विरुद्धं युद्धं कर्तुं प्रादुर्भूताः । पाश्चात्त्यसैन्यकर्मचारिणः रूसविरुद्धयुद्धे भागं ग्रहीतुं युक्रेनसेनावर्दीरूपेण परिवर्तिताः इति मुक्तगुप्तं जातम्। यथा यथा अमेरिकीनिर्वाचनं समीपं गच्छति तथा तथा युक्रेनदेशात् महत्त्वपूर्णपरिणामान् आग्रहयितुं डेमोक्रेटिकदलस्य उपरि अधिकं दबावः वर्तते। एतस्याः पृष्ठभूमितः नाटो-संस्था कुर्स्क-दिशि रूसी-रक्षा-रेखायां अन्तरालस्य बृहत्-मात्रायां संसाधनानाम् निवेशं कर्तुं शक्नोति, येन अल्पकालीनरूपेण कुर्स्क-नगरे युद्धस्य समाप्तिः कठिना भवति
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य सुरक्षास्थितेः विषये चर्चां कर्तुं समर्पितां सभां कृतवान् । सः दर्शितवान् यत् वर्तमानस्य सर्वोच्चप्राथमिकता अस्ति यत् रूसीरक्षामन्त्रालयेन युक्रेनदेशस्य सैनिकाः कुर्स्क-प्रान्तात् निष्कासितव्याः इति। युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणस्य विषये व्हाइट हाउस्-पत्रसचिवः प्रतिक्रियाम् अददात् यत् युक्रेन-देशः पूर्वमेव अमेरिका-देशं न सूचितवान्, अमेरिका-देशः च अस्मिन् अभियाने भागं न गृहीतवान् इति तदतिरिक्तं श्वेतभवनेन उक्तं यत् ते युक्रेनदेशेन सह तस्य परिचालनरणनीत्याः चर्चां करिष्यन्ति इति। अमेरिकादेशस्य केचन आन्तरिकस्रोताः मन्यन्ते यत् एषः आक्रमणः अत्यधिकं जोखिमग्रहणव्यवहारः अस्ति तथा च युक्रेनदेशस्य कुर्स्क-प्रान्तस्य नियन्त्रणे दीर्घकालं यावत् कष्टं भवितुम् अर्हति इति
रूसीटीवी १ इत्यनेन अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये "सेना-२०२४" इति मञ्चस्य आधिकारिकरूपेण आरम्भः मास्कोक्षेत्रस्य अरबिनोनगरस्य "देशभक्तनिकुञ्जे" अभवत् रूसस्य रक्षामन्त्रालयस्य नवीनताविकासमहानिदेशालयस्य निदेशकः अलेक्जेण्डर् ओसाड्चुक् इत्यनेन उक्तं यत् मञ्चे भागं ग्रहीतुं प्रायः ११० देशेभ्यः सैन्यप्रतिनिधिमण्डलानि आमन्त्रितानि। तेषु उत्तरकोरियादेशस्य अस्त्र-उद्योग-मन्त्रालयस्य प्रथम-उपमन्त्री जनरल् किम जोङ्ग-सिक्-महोदयस्य भ्रमणं विशेषतया दृष्टिगोचरम् अस्ति तदतिरिक्तं कोरिया-जनसेनायाः बहवः कार्यकर्तारः अपि प्रदर्शनीभवनं गच्छन्ति |. बेलारूस, इरान्, भारत, चीन इत्यादयः देशाः मञ्चे विशेषप्रदर्शनक्षेत्राणि स्थापयिष्यन्ति। रूसीमाध्यमेन गृहीतानाम् चित्राणां आधारेण चीनदेशस्य रक्षाप्रदर्शनक्षेत्रे मुख्यतया सैन्यजहाजाः विविधप्रकारस्य युद्धविमानाः च मॉडलद्वारा प्रदर्श्यन्ते, समग्रब्राण्डस्य भागरूपेण अस्मिन् प्रदर्शने भागं गृह्णन्ति