समाचारं

आकस्मिक! दक्षिणचीनसागरे जनमुक्तिसेनायाः शक्तिः वर्धिता अस्ति, फिलिपिन्स्देशः पूर्णतया आतङ्कितः भूत्वा महतीं आपदां जनयति!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बीजिंग न्यूज" इति प्रतिवेदनानुसारं विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अद्यैव बोधयति यत् हुआङ्ग्यान् द्वीपः चीनस्य निहितः क्षेत्रः अस्ति तथा च चीनस्य हुआङ्ग्यान् द्वीपस्य तस्य परितः समुद्रस्य वायुक्षेत्रे च निर्विवादः संप्रभुता अस्ति। फिलिपिन्स्-देशस्य सैन्यविमानानि द्विवारं हुआङ्ग्यान्-द्वीपस्य समीपे वायुक्षेत्रे प्रविष्टानि, येन चीनस्य संप्रभुतायाः गम्भीररूपेण उल्लङ्घनं कृतम्, अन्तर्राष्ट्रीय-कानूनस्य, अन्तर्राष्ट्रीय-सम्बन्धस्य मूलभूत-मान्यतानां च उल्लङ्घनं कृतम् चीनीयसैन्येन कानूनानुसारं आवश्यकाः प्रतिक्रियापरिहाराः कृताः एते उपायाः स्थले एव कार्याणि कृत्वा चीनस्य घरेलुकायदानानां अन्तर्राष्ट्रीयकायदानानां च अनुपालने व्यावसायिकाः आसन्। ज्ञातव्यं यत् दक्षिणचीनसागरे अमेरिका, आस्ट्रेलिया, कनाडा च सह तथाकथितस्य संयुक्तगस्त्यस्य समये चीनस्य स्कारबोरो शोल् इत्यस्य वायुक्षेत्रे सैन्यविमानं प्रेषितवान् एतत् गुप्तप्रयोजनैः सह उत्तेजकं कार्यम् अस्ति। चीनदेशः फिलिपिन्स्-देशं कठोररूपेण चेतवति यत् स्कारबोरो-शोल्-विषये स्वस्य उत्तेजकं व्यवहारं तत्क्षणमेव स्थगयितुं लापरवाहीपूर्वकं कार्यं न कर्तुं च प्रवृत्तः अस्ति

८ दिनाङ्के प्रातःकाले फिलिपिन्स्-वायुसेनायाः एनसी-२१२ सैन्यविमानं हुआङ्ग्यान्-द्वीपस्य समीपे उड्डीयत । यतो हि स्कारबोरो शोल् इत्यस्य सार्वभौमत्वं चीनदेशस्य अस्ति तथा च फिलिपिन्स्-देशः इतिहासे द्वीपस्य बलात् कब्जां कर्तुं प्रयतते, अतः एतत् उड्डयनं स्पष्टं उत्तेजनं इति गण्यते स्म अस्मिन् परिस्थितौ चीनीयजनमुक्तिसेना विमानस्य निरीक्षणाय, दूरीकर्तुं च सैन्यविमानद्वयं प्रेषितवती, फिलिपिन्स्-सैन्यविमानस्य मार्गस्य समीपे जामिंग्-बम्बं च पातितवती दक्षिणयुद्धक्षेत्रस्य अनुसारं फिलिपिन्स्-देशेन चीनस्य चेतावनीनां बहुवारं अवहेलना कृता अस्ति । स्पष्टतया चीनदेशः कठोरपरिहारं कर्तुम् न इच्छति, परन्तु फिलिपिन्स्-देशस्य निरन्तर-उत्तेजनानां कारणात् चीन-देशस्य स्कारबोरो-शोल्-नगरस्य रक्षणार्थं तत्सम्बद्धानि कार्याणि कर्तुं विना अन्यः विकल्पः नास्ति