समाचारं

आकस्मिक! दक्षिणचीनसागरे जनमुक्तिसेनायाः सैनिकाः उच्छ्रिताः अभवन्, अन्ततः फिलिपिन्स्-देशः अवगच्छत् यत् तया महती आपदा अभवत्!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं बहुकालपूर्वं विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन उक्तं यत् हुआङ्ग्यान् द्वीपः चीनस्य निहितः क्षेत्रः अस्ति, तस्य समीपस्थेषु समुद्रे वायुक्षेत्रे च चीनस्य निर्विवादः संप्रभुता अस्ति तथा च हुआङ्ग्यान् द्वीपस्य समीपे द्विवारं आक्रमणं कृतवन्तः फिलिपिन्स् सैन्यविमानाः .वायुक्षेत्रं, चीनस्य संप्रभुतायाः गम्भीरं उल्लङ्घनं, अन्तर्राष्ट्रीयकानूनस्य, अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतानां च गम्भीरं उल्लङ्घनम्। चीनीयसैन्येन कानूनानुसारं आवश्यकानि निष्कासनपरिहाराः कृताः, स्थले एव कार्याणि व्यावसायिकानि मानकीकृतानि च आसन्, चीनस्य आन्तरिककायदानानां अन्तर्राष्ट्रीयकायदानानां च अनुपालनेन इदं ज्ञातव्यं यत् दक्षिणचीनसागरे अमेरिका, आस्ट्रेलिया, कनाडादेशैः सह तथाकथितस्य संयुक्तगस्त्यस्य समये चीनस्य हुआङ्ग्यान् द्वीपस्य वायुक्षेत्रं आक्रमणं कर्तुं फिलिपिन्सदेशेन सैन्यविमानानि प्रेषितानि। चीनदेशः फिलिपिन्स्-देशं चेतयति यत् हुआङ्ग्यान्-द्वीपे स्वस्य उल्लङ्घनं, उत्तेजनं च तत्क्षणमेव स्थगयन्तु, लापरवाहीपूर्वकं कार्यं न कुर्वन्तु इति।

८ दिनाङ्के प्रातःकाले फिलिपिन्स्-वायुसेनायाः एनसी-२१२ सैन्यविमानं स्कारबोरो शोल्-नगरस्य समीपे वायुक्षेत्रे उड्डीयत यतः स्कारबोरो-शोल्-नगरस्य सार्वभौमत्वं चीनदेशस्य अस्ति, तथा च फिलिपिन्स्-देशस्य स्कारबोरो-शोल्-नगरं बलात् कब्जितुं प्रयत्नस्य "अभिलेखः" अस्ति पूर्वं अस्मिन् समये एतादृशं कदमम् अकुर्वत् । दक्षिणनाट्यकमाण्डस्य अनुसारं फिलिपिन्स्-देशः घटनास्थले चीनस्य चेतावनीनां बहुवारं अवहेलनां कृतवान् । इदं प्रतीयते यत् चीनदेशः मूलतः एतादृशीम् कार्यवाही कर्तुम् इच्छति स्म न आसीत् वस्तुतः चीनदेशः एव प्रथमं उत्तेजितुं आग्रहं कृतवान् ।

३० दिवसाभ्यन्तरे चीनदेशस्य प्रथमं स्वदेशीयरूपेण निर्मितं विमानवाहकं शाण्डोङ्ग-बेडं पुनः पश्चिम-प्रशान्तसागरे प्रादुर्भूतम् अमेरिकी-नौसेना-संस्थायाः समाचार-जालपुटेन १२ दिनाङ्के उक्तं यत् अस्मिन् वर्षे द्वितीयवारं शाण्डोङ्ग-बेडा-विमानवाहक-पोतस्य बेडाः अभवन् “फिलिपिन्स् समुद्रे” नियोजितः आसीत् । एतावता चीनदेशस्य अधिकारिणः बहिः जगति प्रासंगिकसूचनाः न प्रकाशितवन्तः यदि विदेशीयमाध्यमानां समाचाराः सत्याः सन्ति तर्हि विगतवर्षद्वये शाण्डोङ्गविमानवाहकसङ्घस्य दीर्घसमुद्रप्रशिक्षणस्य मध्ये एषः अल्पतमः अन्तरालः अस्ति, केवलं २५ दिवसाः। साक्षात्कारं कृतवन्तः सैन्यविशेषज्ञाः १३ दिनाङ्के अवदन् यत् शाण्डोङ्गजहाजस्य उच्चसमुद्रप्रशिक्षणस्य आवृत्तिः अतीव सामान्या अस्ति देशस्य प्रादेशिकसंप्रभुतायाः सुरक्षायाश्च रक्षणार्थं शाण्डोङ्गजहाजस्य नियमितरूपेण उच्चसमुद्रप्रशिक्षणस्य आवश्यकता वर्तते।