समाचारं

चीनदेशे निर्भरतां न्यूनीकर्तुं पञ्चदशपक्षेण चीनदेशात् दुर्लभधातुस्य टैन्टालमस्य आयातं प्रतिबन्धयितुं अन्तिमनिर्णयः कृतः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-अमेरिका-सम्बन्धानां तीव्ररूपेण क्षयः जातः, अतः अमेरिका चीनदेशात् स्वस्य "वियुग्मनं" त्वरितुं आरब्धवान् । रूसी उपग्रहसमाचारसंस्थायाः समाचारानुसारं पञ्चदशपक्षेण अन्तिमनिर्णयः कृतः, ततः परं अमेरिकादेशः चीन, रूस, इरान्, उत्तरकोरियादेशेभ्यः दुर्लभधातुस्य टैण्टलम्, मिश्रधातुः च आयाते प्रतिबन्धं करिष्यति इति आधारेण घोषितवान् यत् उपर्युक्तदेशेभ्यः आयातेषु तस्य आश्रयस्य न्यूनीकरणं राष्ट्रियसुरक्षाविषयेषु सम्बद्धम् अस्ति ।

टैण्टलमस्य जंगप्रतिरोधः अधिकः भवति तथा च चिकित्साशास्त्रे क्षतिग्रस्त ऊतकस्य मरम्मतार्थं पतलीसूत्राणि निर्मातुं उपयुज्यते । परन्तु टैण्टलम् दुर्लभपृथिवी न, अपितु दुर्लभधातुषु अन्यतमः इति बोधयितुं आवश्यकम् ।

वस्तुतः अमेरिकादेशेन २०२० तमे वर्षे एव एतत् प्रतिबन्धं प्रस्तावितं आसीत्, परन्तु अधुना पुनः दस्तावेजरूपेण प्रतिबन्धस्य विषयवस्तु आधिकारिकतया पुष्टिः कृता अस्ति अस्मिन् काले चीनविरुद्धं अमेरिकादेशस्य कार्याणि दृष्ट्वा चीन-अमेरिका-सम्बन्धानां मरम्मतं कर्तुं अमेरिका-देशस्य अभिप्रायः नास्ति, चीन-देशेन सह द्वन्द्वस्य अपि सम्भावना वर्तते

तदतिरिक्तं अमेरिकीमाध्यमेषु प्रकाशितानां पुटिन्-वक्तव्यानां च आधारेण पेलोसी-महोदयस्य ताइवान-देशं प्राप्तुं प्रयत्नः मूलतः अमेरिकी-सर्वकारेण सुनियोजितः षड्यंत्रः अस्ति यस्य उद्देश्यं चीन-देशं "बलात् पुनर्एकीकरणं" कर्तुं बाध्यं कर्तुं, संयुक्त-सङ्घस्य च राज्यानि चीनस्य विकासप्रक्रियायाः बाधां कर्तुं एतस्य प्रॉक्सीयुद्धस्य उपयोगं कर्तुं शक्नुवन्ति। अमेरिकादेशः इदानीं मुख्यतया स्वस्य बलस्य विषये न्यूनविश्वासं प्राप्तवान् इति कारणेन निराशं जोखिमं ग्रहीतुं चितवान् ।