समाचारं

अगस्तमासस्य २२ तः २६ पर्यन्तं शान्क्सी-प्रान्ते ५ वर्षाणां कृते ६० कोटि-युआन्-रूप्यकाणि जनसामान्यं प्रति काउण्टर-अतिरिक्त-बाण्ड्-पत्राणि निर्गतवन्तः ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकनिवेशमार्गाणां विस्तारार्थं निवासिनः सम्पत्तिआयस्य स्थिरीकरणाय, वर्धनाय चअगस्त २२-२६, अस्माकं प्रान्तः प्रान्ते व्यक्तिभ्यः लघुमध्यम-आकारस्य संस्थागतनिवेशकानां च कृते विक्रयति६० कोटि युआन्सरकारी बन्धन।

यथा वयं सर्वे जानीमः, सरकारी-बाण्ड्-काउण्टर-व्यापारः व्यक्तिनां तथा लघु-मध्यम-आकारस्य संस्थानां व्यवसायं निर्दिशति यत् ते वाणिज्यिक-बैङ्क-शाखानां, ऑनलाइन-बैङ्किङ्ग-, मोबाईल-बैङ्किङ्ग-इत्यादीनां माध्यमेन शांक्सी-प्रान्तीय-सरकारी-बाण्ड्-सदस्यतां वा क्रय-विक्रयणं वा कुर्वन्ति यतः अस्माकं प्रान्ते २०२१ तमे वर्षे स्थानीयऋणस्य काउण्टर-अतिरिक्त-निर्गमनं प्रारब्धम्, अतः अयं वर्षः पूर्वमेव चतुर्थः वर्षः अस्ति । अयं व्यापारः अवलम्बतेउच्चसुरक्षा, स्थिर आयः, करमुक्तव्याजः, लचीलाः साक्षात्कारः चएतादृशाः लाभाः विपणेन गभीररूपेण ज्ञायन्ते, निवेशकैः च अनुकूलाः भवन्ति ।

  • अस्मिन् समये काउण्टरस्थानीयबन्धकाः २०२४ तमे वर्षे शान्क्सीप्रान्तीयसर्वकारस्य सामान्यबाण्ड् सन्ति, यस्य कुलमुखमूल्यं ३.७२०७१ अरब युआनतः अधिकं न भवति, यस्य मुद्रामूल्यं वाणिज्यिकबैङ्ककाउण्टरयोजनायाः माध्यमेन ६० कोटियुआनतः अधिकं न भवति, तथा च the type is 5-year book-entry fixed-rate interest-bearing bonds , काउण्टर जारीकरणकोटा 600 मिलियन युआन् अस्ति, तथा च धनस्य उपयोगः त्रयाणां नम्बर 1 पर्यटनराजमार्गाणां निर्माणार्थं भवति, पीतनद्याः परियोजनायां स्पष्टजलं तथा अन्ये जनकल्याणकारी परियोजनाएँ।
  • काउण्टरस्य उपरि स्थानीयऋणंन्यूनतमं सदस्यतायाः मुखमूल्यं १०० युआन् अस्ति, चीनस्य बैंकः, चीनस्य कृषिबैङ्कः, चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीननिर्माणबैङ्कः, पिंग एन्बैङ्कः, संचारबैङ्कः, झेशाङ्गबैङ्कः, चाइना एवरब्राइटबैङ्कः च समाविष्टाः अष्टैः बङ्कैः वितरिताः सम्प्रति ये व्यापारिकविक्रयस्थानानि बैंककाउण्टरसेवाः सम्पादयन्तिप्रायः १८०० तः अधिकाः, तस्मिन् एव काले उपक्रमबैङ्केन ऑनलाइनबैङ्किंग् तथा मोबाईलबैङ्किंग् काउण्टर बाण्ड् सेवाः अपि उद्घाटिताः, अतः निवेशकाः गृहात् निर्गत्य सुविधापूर्वकं शीघ्रं च लेनदेनं सम्पन्नं कर्तुं शक्नुवन्ति।