समाचारं

चतुर्थः "स्मार्ट चाइना-यूरोप·बीजिंग मञ्चः" आयोजितः, यत्र निगमवैश्वीकरणसञ्चालनस्य अवसरेषु प्रतिक्रियासु च केन्द्रितः आसीत्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, बीजिंग, १७ अगस्त (रिपोर्टरः ज़िया बिन्) चीन यूरोप अन्तर्राष्ट्रीयव्यापारविद्यालयेन आयोजितः चतुर्थः "स्मार्ट चाइना-यूरोप·बीजिंग मञ्चः" १५ दिनाङ्के बीजिंगनगरे आयोजितः उद्यमानाम् वैश्वीकरणं व्यापारस्य अवसराः प्रतिक्रियाश्च।

चीन-यूरोप-अन्तर्राष्ट्रीय-व्यापार-विद्यालयस्य डीनः, प्रबन्धनस्य प्राध्यापकः च वाङ्ग-हाङ्गः स्वभाषणे उल्लेखितवान् यत् चीनीय-उद्यमानां वर्तमान-वैश्वीकरणेन केचन नवीन-लक्षणाः दर्शिताः सन्ति to go overseas are also more diverse , यत्र विदेशेषु विलयनं अधिग्रहणं च, निवेशः स्वनिर्माणं च, आपूर्तिशृङ्खला, रसद, डिजिटलीकरण इत्यादिक्षेत्रेषु आपूर्तिकर्तासेवाकम्पनयः विदेशेषु अपि तस्य अनुसरणं कृतवन्तः, विदेशेषु औद्योगिकपारिस्थितिकीशास्त्रं च अधिकं जातम् पूर्णं करोतु।

चीनयुरोप अन्तर्राष्ट्रीयव्यापारविद्यालयस्य डीनः प्रबन्धनस्य प्राध्यापकः वाङ्ग हाङ्गः मञ्चे भाषणं कृतवान् । आयोजकेन प्रदत्तं छायाचित्रम्।

वाङ्ग हाङ्गः अवदत् यत् चीनस्य स्मार्ट-निर्माणात् आरभ्य विदेशेषु गच्छन्तीषु "त्रीणि नवीनवस्तूनि" यावत्, सीमापार-ई-वाणिज्यतः आरभ्य मेघसेवाः एआइ-उद्योगाः च विदेशेषु मार्केट्-नियोजनं त्वरितरूपेण कर्तुं, ते सर्वे चीनीय-कम्पनीनां कुशाग्रतां नवीनतां च प्रतिबिम्बयन्ति | वैश्वीकरणस्य प्रवृत्तेः अनुकूलतां कृत्वा।

वाङ्ग हाङ्ग इत्यनेन बोधितं यत् विदेशेषु कम्पनयः ग्राहकमागधाः, तकनीकीगुणवत्तामानकानां भेदाः, बाजारस्वीकृतिः च इत्यादीनां बहुपरीक्षाणां सामनां करिष्यन्ति, तेषां "स्थानीयकरणस्य" सिद्धान्तस्य आधारेण अनुसंधानविकासः, डिजाइनः, उत्पादनं, विपणनं, सेवाः च अवश्यं करणीयाः सांस्कृतिकसङ्घर्षाणां सामना कर्तुं, मूल्यानां अवगमनं च वर्धयितुं परस्परं अवगन्तुं, पहिचानं च कुर्वन्ति तथा च स्थानीय आर्थिकविकासं वा सांस्कृतिकनिर्माणं वा प्रवर्धयित्वा परस्परं लाभं विजयं च प्राप्नुवन्ति।