समाचारं

अमेरिकी-शेयर-बजारस्य पतनस्य अनन्तरं अमेरिकी-अर्थव्यवस्थायाः कृते त्रीणि अपि सुसमाचाराः प्राप्ताः, व्याज-दर-कटाहः च प्रश्नात् बहिः भवितुम् अर्हति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-शेयर-बजारस्य पतनस्य अनन्तरं अमेरिकी-अर्थव्यवस्थायाः कृते त्रीणि सुसमाचाराः प्राप्ताः, व्याज-दर-कटाहः पुनः प्रश्नात् बहिः भवितुम् अर्हति अतः अमेरिकी आर्थिकदत्तांशः किमर्थं शुभतः दुष्टपर्यन्तं गच्छति, अमेरिकीदेशः सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति वा?

सर्वप्रथमं अस्माभिः अवगन्तुं भवति यत् विश्वं व्याजदरे कटौतीं किमर्थं प्रतीक्षते? व्याजदरेषु कटौतीं कृत्वा वैश्विक अर्थव्यवस्था कुत्र गमिष्यति ? किं वास्तवमेव एषा व्याजदरे कटौती अमेरिकीवित्तीययुद्धे असफलतायाः लक्षणम् अस्ति?

अगस्तमासस्य १५ दिनाङ्के सायंकाले बीजिंगसमये अमेरिकीजनगणनाब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् जुलैमासे अमेरिकीखुदराविक्रयः मासे मासे १% वर्धितः अस्ति एषः आँकडा: २०२३ तमस्य वर्षस्य फरवरीमासे सर्वोच्चस्तरः अस्ति, अपेक्षितं ०.४ इत्येव दूरं अतिक्रान्तवान् % । अमेरिकी अर्थव्यवस्थायाः कृते एषा प्रथमा शुभसमाचारः अस्ति।

एतस्य दत्तांशस्य प्रकाशनानन्तरं बहवः जनाः अतीव माधुर्यपूर्णं इति अनुभवन्ति स्म । बहुकालपूर्वं अमेरिकी-बेरोजगारी-दरः पुनः पुनः उत्थापितः, ४.३% यावत् अभवत्, अपि च अमेरिकी-अर्थव्यवस्था मन्दतायाः चक्रं प्रविष्टुं आरब्धा इति सर्वेषां मतम् आसीत् । परन्तु एकतः बेरोजगारी-दरः अधिकः एव अस्ति, अपरतः उपभोगः वर्धमानः अस्ति ।

तस्मिन् एव दिने अमेरिकी-शेयर-बजारे अन्यः उदयः अभवत्, एस एण्ड पी ५०० १% अधिकं, डाउ च ०.९% वृद्धिः अभवत् । केवलं एकसप्ताहपूर्वं अमेरिकी-समूहेषु कृष्णसोमवासरे अनुभवः अभवत्, यदा एस एण्ड पी ५०० एकस्मिन् दिने ४% पतितः । इदानीं यदा अमेरिकी-शेयर-बजारः द्रुतगत्या पुनः उत्थापितः अस्ति तदा अमेरिकी-शेयर-विपण्ये संकटः अतीतः अस्ति, अमेरिकी-शेयर-बजारः अन्यस्य वर्धमान-चक्रस्य आरम्भं करिष्यति इति किम्? अमेरिकी-समूहेषु पुनः उत्थानम् अपि अमेरिकी-अर्थव्यवस्थायाः कृते द्वितीयः शुभसमाचारः अस्ति ।