समाचारं

चीनदेशः प्रतिहत्यां करोति वा ? अमेरिकादेशस्य "सप्त इञ्च्" इति समीचीनतया प्रहारः, विदेशीयमाध्यमाः: अमेरिकीसैन्यस्य उपरि वास्तविकं दबावं आनयिष्यति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १५ दिनाङ्के चीनदेशस्य विभागद्वयेन एंटीमोनादिवस्तूनाम् निर्यातनियन्त्रणं कार्यान्वितं करिष्यामि इति घोषणा कृता ।

चीनदेशस्य एतत् कदमम् अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं तत्क्षणमेव आकर्षितवान् ।

यतो हि अस्य दुर्लभधातुस्य उपयोगः अतीव विस्तृतः अस्ति, अतः एतस्य उपयोगः न केवलं बैटरी-प्रकाश-विद्युत्-उपकरणानाम् निर्माणे भवति, अपितु सैन्य-उपकरणेषु यथा गोलाबारूद-अवरक्त-निर्देशित-क्षेपणास्त्रेषु, परमाणु-शस्त्रेषु, रात्रौ दृष्टि-चक्षुषः च उपयुज्यते

अपरं तु यदि अस्य दुर्लभस्य धातुस्य अभावः अस्ति तर्हि केचन शस्त्राणि गोलाबारूदानि च सर्वथा निर्मातुं न शक्यन्ते इति अर्थः ।

अतः अपि महत्त्वपूर्णं यत् वैश्विकरूपेण एंटीमोनधातुस्य खननमात्रायाः प्रायः आर्धं भागं चीनदेशस्य अस्ति ।

२०२३ तमे वर्षे यूरोपीयसङ्घेन प्रकाशितस्य प्रतिवेदनस्य अनुसारम् : विगतकेषु दशकेषु चीनदेशः क्रमेण ३० तः अधिकानां प्रमुखखनिजानां विश्वस्य बृहत्तमः आपूर्तिकर्ता अभवत्, येषु विश्वस्य ५६% आपूर्तिः एंटीमोन-अयस्क-आपूर्तिं करोति

अस्मात् दुर्लभधातुक्षेत्रे चीनस्य महत्त्वं सर्वथा महत्त्वपूर्णम् इति द्रष्टुं न कठिनम् । अस्मिन् क्षेत्रे अस्माकं नीतिषु यत्किमपि परिवर्तनं भवति तस्य महत् प्रभावः भविष्यति।