2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गुआङ्गडोङ्ग्, जियाङ्गसु च मम देशस्य शीर्षद्वयं आर्थिकप्रान्तौ दीर्घकालं यावत् अस्ति, तथा च एतावता वर्षाणां विकासस्य अनन्तरं सुधारं उद्घाटयितुं च प्रथमाः प्रदेशाः सन्ति, यद्यपि आर्थिकसमुच्चयस्य दृष्ट्या द्वौ स्थानौ प्रायः समानौ स्तः। यदि भवन्तः तान् सावधानीपूर्वकं तुलनां कुर्वन्ति तर्हि भवन्तः भेदं प्राप्नुवन्ति।
भौगोलिकस्थितौ भेदाः
चीनदेशस्य दक्षिणदिशि गुआङ्गडोङ्ग-नगरं पूर्वदिशि दक्षिणचीनसागरस्य, पश्चिमदिशि पर्ल्-नद्याः मुहाना, उत्तरदिशि हुनान्-गुआङ्ग्क्सी-नगरयोः, ईशानदिशि फुजियान्-नगरयोः, दक्षिणदिशि हाङ्गकाङ्ग-मकाऊ-नगरयोः च सीमां विद्यते यद्यपि गुआङ्गडोङ्गः अन्तर्देशीयः पर्वतीयः अस्ति तथापि अस्य तटरेखा २६०० किलोमीटर् अधिकः अस्ति, समृद्धाः मत्स्यसंसाधनाः, उत्तमाः बन्दरगाहस्थितयः च सन्ति, यथा गुआङ्गझौ, शेन्झेन्, झुहाई इत्यादयः एतेषु बन्दरगाहेषु मलाक्का जलसन्धितः अन्तर्राष्ट्रीयमालवाहनानि प्राप्यन्ते, यत्र स्थिरप्रवाहः अस्ति goods.व्यापारविकासे ताजां रक्तं योगदानं कुर्वन्तु।
जियांग्सु-नगरे समतलभूभागः, उर्वरभूमिः, मृदुजलवायुः च अस्ति, यत् मम देशस्य महत्त्वपूर्णेषु कृषि-आधारेषु अन्यतमम् अस्ति । तदतिरिक्तं जियांग्सु-नगरे याङ्गत्से-नद्याः, हुआइहे-नदी च इत्यादीनि प्रचुराणि जलसंसाधनानि अपि सन्ति ।