2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[सिन्हुआ न्यूज एजेन्सी सूक्ष्म-विशेषता] प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) वरिष्ठः अधिकारी सामी अबु ज़ुह्री इत्यनेन १७ दिनाङ्के उक्तं यत् गाजा-पट्ट्यां युद्धविराम-सम्झौता इति अमेरिकी-राष्ट्रपतिस्य जोसेफ् बाइडेनस्य वक्तव्यं “सम्पन्नस्य समीपे अस्ति” इति इति “माया” " ।
जुह्री एएफपी-सञ्चारमाध्यमेन विज्ञप्तौ उक्तवान् यत् वयं यत् सम्मुखीभवामः तत् सम्झौता वा वास्तविकवार्तालापः वा न, अपितु अमेरिकादेशेन आरोपितः आदेशः अस्ति ।
गाजापट्टिकायां युद्धविरामस्य, निरुद्धानां मुक्तिविषये च वार्ता १५ दिनाङ्के पुनः आरब्धा, १६ दिनाङ्के स्थगितम्, आगामिसप्ताहे मिस्रस्य राजधानी कैरोनगरे पुनः आरभ्यते। हमास-सङ्घः सभाय प्रतिनिधिं न प्रेषितवान्, मध्यस्थः च "सन्देशं पारितवान्" । १६ दिनाङ्के मध्यस्थैः अमेरिका, कतार, मिस्र च संयुक्तवक्तव्यं प्रकाशितवन्तः यत् अमेरिकादेशः पूर्वयोजनायाः प्रमुखविन्दून् आधारीकृत्य नूतना योजनां प्रस्तौति स्म, एषा योजना इजरायल्-हमास-योः मध्ये मतभेदं पूरयितुं साहाय्यं करिष्यति, भविष्यति च conducive to promoting युद्धविरामसम्झौते प्राप्तेः अनन्तरं पक्षद्वयेन शीघ्रमेव प्रासंगिकसहमतिः कार्यान्विता ।
१६ दिनाङ्के मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अमेरिकीराष्ट्रपतिः बाइडेन् अवदत् यत् युद्धविरामवार्तालापस्य अस्य दौरस्य आरम्भात् पूर्वं तुलने इजरायल्-हमास-देशयोः युद्धविराम-सम्झौतेः "समीपं" गच्छति
युद्धविरामवार्तालापः प्रचलति, इजरायल्-देशः गाजा-पट्टिकायां सैन्यकार्यक्रमं न स्थगितवान् । १७ दिनाङ्के इजरायलसेना मध्यगाजापट्टिकायां ज़वैदाक्षेत्रे बमप्रहारं कृत्वा न्यूनातिन्यूनं १६ जनाः मृताः, दशकशः जनाः अपि घातिताः ।
गाजा-पट्टिकायाः स्वास्थ्यविभागेन १७ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य आरम्भात् गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ४०,०७४ प्यालेस्टिनीजनाः मृताः, ९२,००० तः अधिकाः जनाः घातिताः च अभवन् (अन्त) (झेंग हाओनिङ्ग) २.